________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
*
वैधप्रकरणम्
विभागविनाशप्रकार:
विनाशस्तु सर्वस्य विभागस्य क्षणिकत्वात्, उत्तरसंयोगावधि सद् भावात् क्षणिक इति । न तु संयोगवद् ययोरेव विभागस्तयोरेवसंयोगाद विनाशो भवति । कस्मात् ? संयुक्तप्रत्ययवद् विभक्तप्रत्ययानुवृत्यभावात् । तस्माद् उत्तरसंयोगावधि सद्भावात् क्षणिक इति ।
*
2
10
?
अथेदानीं विनाशमाह * विनाशस्तु सर्वस्य विभागस्य क्षणिकत्वात् * इत्यादिना । ननु क्षणिकत्वम् आशुतरविनाशित्वम्, तत्र [? च्च] विभागस्य विनाशे साध्ये साध्यान्न विशिष्यते ? न, व्यवहारस्य साध्यत्वात् । तथाहि, विभागो, विनाशीति व्यवहर्त्तव्यः, क्षणिकत्वात् । यद् वा क्षणिकत्वम् आशुतरविनाशकारणसंयोगित्वम्, तस्माद् विभागस्य विनाशे साध्ये न साध्याविशिष्टता । अथ किं तद् विनाशकारणम् ? उत्तरसंयोगः । कथम् * उत्तरसंयोगावधि सद्भावात् । उत्तरसंयोग एवावधि : सीमा सद्भावे यस्य इत्युत्तरसंयोगं यावत् सद्भाव:, तदनन्तरमभाव इत्यन्वयव्यतिरेकाभ्यामुपलब्धम् । *न [तु] संयोगवत् अस्य विनाश इति । यथा हि ययोरेव संयोगस्तयोरेव विभागात् संयोगस्य विनाशो नैवम् ययोरेव विभागस्तयोरेव 15 संयोगात् * विभागस्य विनाशः । किं तर्हि ? तयोरन्येन वा स्वकारणकर्मजः, तत्संयोगजो वा संयोगोऽस्तु तस्माद् विनश्यतीति ।
-
Acharya Shri Kailassagarsuri Gyanmandir
८७
अथ संयोगस्य विभागमात्राद् अविनाशवद् विभागस्यापि संयोगमात्रेण अविनाशः किमिति नेष्यत इत्याह * संयुक्तप्रत्ययवद् विभक्तप्रत्ययानुवृत्य
भावात् अस्य विनाशप्रसङ्गात् । यथा हि संयोगे विभागमात्रोत्पादे संयुक्त- 40 प्रत्ययानुवृत्ति: 'संयुक्तं संयुक्तम्' इति दृष्टा नैवं विभागस्य संयोगमात्रोत्पादे विभक्तप्रत्ययानुवृत्तिरस्ति । तस्माद् उत्तरसंयोगावधिसद्भावात् क्षणिकः * इत्युपसंहारः ।
For Private And Personal Use Only
अन्ये, न तु संयोगवदवस्थितो विभागः । कस्मात् ? ययोरेव संयोगादस्य विनाशप्रसङ्गात् । यथाह्यवस्थितः संयोगस्तयोरेव विभागान्निवर्तते, 25 विभागोऽप्येवं तयोरेव संयोगान्निवर्तेत । इष्यत एवेति चेत् ? तदसत्, संयुक्तप्रत्ययवद् विभक्तप्रत्ययानुवृत्त्यभावात् । न ह्यर्थान्तरेण विभागे संयुक्त