________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
२०१ न चास्य सूत्रेणासङ्ग्रह इत्याह * 'अयमप्रसिद्धोऽनपदेशः' (वै. सू.) इति वचनादवरुद्धः * सपक्षविपक्षयोरप्रसिद्धत्वादिति । एवमसाधारणस्य संशयहेतुत्वे निरस्ते सूत्रविरोधमुद्भावयन्नाह * ननु चायं विशेष: संशयहेतुरभिहितः शास्त्रे, तुल्यजातीयेषु * सपक्षेषु । * अर्थान्तरभूतेषु * [विशेषेषु?विपक्षेषु च । * विशेषस्य * असाधारणधर्मस्य । * उभयथा 5 दृष्टत्वात् * सपक्षे विपक्षे च दृष्टत्वात् इति । अनेनासाधारणस्य संशयहेतुत्वमुक्तमित्याङक्याह न * । सूत्रस्य - अन्यार्थत्वात् * सत्तासम्बन्धित्वात्, अर्थशब्दवाच्यत्वाच्च किं द्रव्यं गुणः कर्म वा शब्द इति संशयः । न परं सत्तासम्बन्धात्, श्रावणत्वाच्च * इत्युक्ते* सूत्रकारेण, परो ब्रूते श्रावणत्वविशेषस्योपलब्धेः कथं शब्दे संशय इत्याशङ्क्याह * नायं द्रव्यादी- 10 नामन्यतमस्य * इति । न द्रव्यस्य गुणस्य कर्मणो वा विशेषः श्रावणत्वम् । * किन्तु सामान्यमेव सम्पद्यते । कस्मात् ? * यस्मात् गुणत्वे शब्दस्य साध्ये * तुल्यजातीयेषु रूपादिषु शुक्लत्वादिविशेषो गुणत्वेन सहचरितो दृष्ट: । * अर्थान्तरभूतेषु * (च?) उत्क्षेपणादिषु कर्मत्वेन सहचरित उत्क्षेपणत्वादिविशेषो दृष्टस्तथा पृथिव्यादिषु पृथिवीत्वादिव्यत्वेनेति । * द्रव्यादि- 15 भेदानाम् द्रव्यगुणकर्मणाम् । * एकैकशः * प्रत्येकम् । *विशेषस्योभयथा दृष्टत्वात् * द्रव्यत्वगुणत्वादिसहचरितस्य दृष्टत्वात् । उपलभ्यते च शब्दे श्रावणत्वं विशेषस्तद् द्रव्यत्वादिविषयं स्मरणं भवत्येव । अतः किं द्रव्यस्य सतोऽयं विशेष: श्रावणत्वम्, गुणस्य कर्मणो वा, इत्युक्तेन न्यायेन संशयकारणं श्रावणत्वम्, न तु असाधारणत्वेन । * षट्स्वपि पदार्थेषु * असा- 20 धारणधर्मोपलब्धौ * संशयप्रसंङ्गात् * । उत्क्षेपणत्वादिविशेषानुपलब्धेश्च संशयकारणत्वम् अन्वयव्यतिरेकाभ्यामुपलब्धम् न तदुपलब्धेः ।
न च सर्वस्माद् व्यावृत्तं विशेषमुपलभमानस्य विरुद्धविशेषानुस्मृतेरभावात् संशयो युक्तः, सद्भावेऽप्यनुच्छेदः स्यात्, निर्णयोत्पत्तिकारणाभावात् । * तस्मात् सामान्यप्रत्यक्षादेव संशयः * न विशेषदर्शनादित्युपसंहारः । 25
यद् वा विशेषवत्त्वस्योभयथा सपक्षविपक्षाविशेषितस्योपलब्धेस्तदुपलम्भाच्च शब्दे संशयः । न संशयकारणम् असाधारणो धर्मः, षट्स्वपि पदार्थेषु
For Private And Personal Use Only