________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२
व्योमवत्यां
संशयप्रसङ्गादिति । शेषं पूर्ववत् ।
द्विविधं निदर्शनं साधर्मेण वैधपेण च । तत्र अनुमेयसामान्येन लिङ्गसामान्यस्यानुविधानदर्शनं साधर्म्यनिदर्शनम् । तद् यथा, यद् यत् कियावत् तत् तद् द्रव्यं दृष्टं यथा शर इति । अनुमेयविपर्यये च लिङ्गस्याभावदर्शनं वैधर्म्यनिदर्शनम् । तद् यथा, यद् यद् अद्रव्यं तत् तत् क्रियावन भवति यथा सत्तेति।
अथापदेशानन्तरं निदर्शनस्वरूपनिरूपणार्यम् * द्विविधं निदर्शनम् * इत्यादि प्रकरणम् । द्विविधमिति विभागो निदर्शनमिति निरुक्तिलक्षणम् ।
निदर्श्यते साध्यसाधनयोर्बहिव्याप्तिरस्मिन् इति निदर्शनं दृष्टान्तः । तथा 10 निदर्श्यते साध्यसाधनयोर्व्याप्तिरनेनेति निदर्शनं व्याप्तिप्रतिपादकं दृष्टान्त
वचनम् । तथाहि, निदर्शनम् इतरस्माद् भिद्यते यथोक्तदृष्टान्तवचनत्वात्, यस्तू न भिद्यते न चासावेवं यथा प्रतिज्ञादिरिति ।।
तत् केन रूपेण द्विविधम् ? * साधर्येण वैधयेण च * इति । तत्रानुमेयसामान्येन * साध्यसामान्येन। * लिङ्गसामान्यस्य * साधनसामान्यस्य । 15 * अनुविधानदर्शनं साधर्म्यनिदर्शनम् * । साधनसामान्यं व्याप्यम्, व्यापकञ्च
साध्यसामान्यमिति । * यद् यत् क्रियावत् तत्तद् द्रव्यं दृष्टं यथा शरः * इत्युदाहरणम् । अत्र हि द्रव्यत्वव्याप्तौ क्रियावत्त्वं साधनमस्तीति । * अनुमेयविपर्यये * साध्यविपर्यये, लिङ्गस्य * साधनस्य, * अभावदर्शनं
वैधर्म्यनिदर्शनम् तद्यथा] यद् यद् अद्रव्यं तत् तत् क्रियावन्न भवति । 20 यथा सत्तेति * । सत्तायां हि द्रव्यत्वव्यावृत्या क्रियावत्त्वव्यावृत्तिरस्तीति वैधोदाहरणम् ।
अनेन निदर्शनाभासा निरस्ता भवन्ति । तद् यथा नित्यः शब्दः अमूर्त्तत्वात् यद् अमूतं दृष्टं तन्नित्यम्, यथा परमाणुः, यथा कर्म, यथा
स्थाली, यथा तमः अम्बरवदिति । यद् यद् द्रव्यं तत् तत् क्रियावद 25 दृष्टमिति च लिङ्गानुमेयोभयाश्रयासिद्धाननुगतविपरीतानुगताः साधम्यनिदर्शनाभासाः।
यदनित्यं तन्मतं दृष्टं यथा कर्म, यथा परमाणुः, यथाकाशं यथा
For Private And Personal Use Only