________________
Shri Mahavir Jain Aradhana Kendra
10
व्योमवत्या
तत्सम्बद्धेष्वपि कथम् ? यदा हस्तेन मुसलं गृहीत्वेच्छां करोति 'उत्क्षिपामि हस्तेन मुसलमिति', तदनन्तरं प्रयत्नः, तमपेक्षमाणादात्महस्तसंयोगाद् यस्मिन्नेव काले हस्ते उत्क्षेपणकर्मोत्पद्यते तस्मिन्नेव काले तमेव प्रयत्नमपेक्षमाणाद् हस्तमुसलसंयोगात् सुसलेऽपि कर्मेति । ततो 5 दूरमुत्क्षिप्ते मुसले तदर्थेच्छा निवर्त्तते । पुनरपि अपक्षेपणेच्छोत्पद्यते, तदनन्तरं प्रयत्नः, तमपेक्षमाणाद् यथोक्तात् संयोगाद् हस्तमुसलयोर्युगपदपक्षेपणकर्मणो भवतः । ततोऽन्त्येन मुसलकर्मणा उलूखलमुसलयोरभिघाताख्यः संयोगः क्रियते । स संयोगो मुसलगतवेगमपेक्षमाणोऽप्रत्ययं मुसले उत्पतनकर्म करोति । तत् कर्म अभिघातापेक्षं मुसले संस्कारमारभते । तमपेक्ष्य मुसलहस्तसंयोगोऽप्रत्ययं हस्तेऽप्युत्पतनकर्म करोति । यद्यपि प्राक्तनः संस्कारो विनष्ट:, तथापि मुसलोलूखलयोः संयोगः पटुकर्मोत्पादकः संयोगविशेषभावात् तस्य संस्कारारम्भे साचिव्यसमर्थो भवति ।
www.kobatirth.org
२५४
25
Acharya Shri Kailassagarsuri Gyanmandir
अथवा प्राक्तन एवं पदुः संस्कारोऽभिघातादविनश्यन्नवस्थित 15 इति । अतः संस्कारवति पुनः संस्कारारम्भो नास्ति, अतो यस्मिन् काले संस्कारापेक्षादभिघातादप्रत्ययं मुसले उत्पतनकर्म तस्मिन्नेव काले तमेव संस्कारमपेक्षमाणात् मुसलहस्तसंयोगादप्रत्ययं हस्तेऽप्युत्पतनकर्मेति ।
तत्सम्बद्धेष्वपि मुसलादिषु कथं कर्म भवतीत्यव्युत्पन्नप्रश्नानन्तरमाह हस्तेन मुसलं गृहीत्वा इच्छां करोति । किं विशिष्टाम् ? उत्क्षिपामि हस्तेन 20 मुसलमित्येवं रूपाम् । तदनन्तरं हस्तवत्यात्मप्रदेशे प्रयत्नस्तदनुरूप:, तमपेक्षमाणाद् आत्महस्तसंयोगादसमवायिकरणाद् यस्मिन् काले हस्ते समवायिकारणे कर्मोत्पद्यते तस्मिन्नेव काले तमेव प्रयत्नमपेक्षमाणाद् हस्तमुसलसंयोगादसमवायिकारणान्मुसलेऽपि कारणे कर्म । ततो दूरमुत्क्षिप्ते मुसले तदर्थेच्छा उत्क्षेपणेच्छा निवर्त्तते । स्वकारणात् पुनरपि अपक्षेपेणेच्छोत्पद्यते । तदनन्तरं हस्तवत्यात्मप्रदेशे प्रयत्नः तदनुरूपः, तमपेक्षमाणाद् यथोक्तात् संयोगद्वयाद् इति आत्महस्तसंयोगान्मुसलहस्तसंयोगाच्च प्रयत्नापेक्षाद् हस्तमुसलयोर्युगपद् अपक्षेपणकर्मणी भवतः । ततोऽन्त्येन आवसानिकेन मुसल
For Private And Personal Use Only