SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मवैधर्म्यप्रकरणम् २५५ कर्मणा उलखलमुसलयोरभिघाताख्यः संयोगः क्रियते । स संयोगोऽसमवायिकारणभूतो मुसलगतं वेगमपेक्षमाणोऽप्रत्ययमप्रयत्नं मुसलेऽप्युत्पतनकर्म करोति । तत् कर्म असमवायिकरणमभिघातापेक्षं मुसले समवायिकारणे संस्कामारभते । तमपेक्ष्य मुसलहस्तसंयोगोऽप्रत्ययमप्रयत्नपूर्वकं हस्तेऽप्युत्पतनकर्म करोति । ननु मुसलोलूखलसंयोगान्मुसले कर्मोत्पत्तिसमकालं प्राक्तनसंकारविनाशे अपेक्षाकारणभावान्न मुसले कर्म संस्कारमारभते, तदभावे च हस्तमुसलसंयोगः कथं हस्ते अप्रत्ययमुत्पतनकर्म कुर्यादित्याशङ्क्याह यद्यपि प्राक्तनः संस्कारो विनष्टः, तथापि मुसलोलखलसंयोग: पटुकर्मोत्पादकः । कुतः ? संयोगविशेषभावात् । अतस्तस्य कर्मणः संस्कारसाचिव्ये समर्थों भवति । 10 सचिवस्य भावः साचिव्यं साहाय्यं तत्र समर्थो भवतीति । अथवा प्राक्तन एव पटु: संस्कारोऽभिधातादविनश्यन्नवस्थित इति पक्षान्तरं दर्शयति । प्राक्तनस्य पटसंस्कारस्यावस्थाने संस्कारवति पुनः संस्कारारम्भो नास्तीत्यतो यस्मिन् काले संस्कारापेक्षादभिघातादप्रत्ययं मुसले उत्पतनकर्म तस्मिन्नेव काले तमेव संस्कारमपेक्षमाणान्मसलहस्त- 15 संयोगादप्रत्ययं हस्तेऽप्युत्पतनकर्मेति । पाणिमुक्तेषु गमन विधिः । कथम् ? यदा तोमरं हस्तेन गृहीत्वा उत्क्षोप्तुमिच्छोत्पद्यते तदनन्तरं प्रयल, लमपेक्षमाणाद् यथोक्तात् संयोगद्यात् तोपरहस्तयोर्युगपदाकर्षकर्मणी भवतः । प्रसारितेच हस्ते तदाकर्षणार्थः प्रयत्नो निवर्तते, तदनन्तरं तिर्यगूच दरमासन्नं वा 20 क्षिपामीतीच्छा सञ्जायते, तदनन्तरं तदनुरूपः प्रयत्नः, तमपेक्षमाणस्तोमरहस्तसंयोगो नोदनाख्यः, तस्मात् तोमरे कर्मोत्पन्न नोदनापेक्षं तस्मिन् संस्कारमारसते । ततः संस्कारनोदनाभ्यां तावत कर्माणि भवन्ति यावद् हस्ततोमरविभाग इति । ततो विभागानोदने निवृत्ते संस्कारावं तिर्यग् दरम् आसन्न वा प्रयत्नानुरूपाणि कर्माणि 25 भवन्ति आपतनादिति । For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy