________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गुणवैधर्म्यप्रकरणम्
२०७
लिङ्गवाक्यार्थवादिनस्तु प्रतिज्ञायतेऽनेनेति प्रतिज्ञा लिङ्ग तस्य
पुनर्वचनं प्रत्याम्नाय इति ।
उदाहरणन्तु प्रमाणाभावोऽप्युपदर्शित एव ।
5
अथ व्यर्थ प्रत्याम्नायवचनम्, सम्बन्धाभिधानादेव विवक्षितार्थप्रसिद्धेः । तदुक्तम्,
* तस्माद् द्रव्यमेवेति
Acharya Shri Kailassagarsuri Gyanmandir
*
। एतेन अद्रव्यत्वप्रतिपादक
*
"डिण्डिकरागं परित्यज्याक्षिणी निमील्य चिन्तय तावत् किं इयतार्थ - प्रतिपत्तिर्भवति नवेति । यदि इह भवति किमनया शब्दमालया ? न भवतीति न वाच्यं दृष्टत्वात् ' ( हेतुविन्दु:, बड़ोदा, पृष्ठ. ५६ )
नैतदेवं प्रतिज्ञावचनं विना अन्वयव्यतिरेकाप्रसिद्वौ सम्बन्धाभिधान- 10 स्यागमकत्वेन पूर्वमेव व्यवस्थापितत्वात्
न ह्येतस्मिन्नसति परेषामवयवानां समस्तानां व्यस्तानां वा तदर्थवाचकत्वमस्ति । गम्यमानार्थत्वादिति चेन्न, अतिप्रसङ्गात् । तथाहि, प्रतिज्ञानन्तरं हेतुमात्राभिधानं कर्तव्यम्, विदुषामन्वयव्यतिरेकस्मरणात् तदर्थावगतिर्भविष्यतीति । तस्मादत्रैवार्थपरिसमाप्तिः
१. डिण्डिका नग्नाचार्याः । ते निष्फलमुपर्युपरि* नामलेखने प्रसक्तास्ततस्तेषामिव 'परेणोक्ते तस्योपरि मया अवश्यमयुक्ततया निष्फलमपि अभिधानीयम् इत्यस्थानाभिनिवेशं त्यक्त्वा अक्षिणी निमील्य बहिविक्षेपमुपसंहृत्य चिन्तय तावत् किमियता पक्षधर्मसम्बन्धवचनमात्रकेण वाक्येन साध्यस्य प्रतीतिः स्यान्नवेति । भावे प्रतीतेः किं प्रपञ्चमालया प्रतिज्ञोपनयनिगमनलक्षणया, बालप्रतारकतदूपयोगवर्णनलक्षणया वा । ( अटभट्ट कृता हेतुविन्दुटीका, वड़ोदा, पृ. ७१, पं. १-१४ ।
For Private And Personal Use Only
15
20
उपरीति । प्रकरणादन्यकृतस्य नाम्न इति द्रष्टव्यम् । तथाहि ते कस्यचिद् राजपुत्रस्य महामात्रस्य वा योगिनान्येन सजातीयेन कृतं नाम श्रुत्वा अहोपुरुषिकया धनाशया चोदिता अन्यथा वा तदुत्साहवर्धनं नाम कृत्वा तल्लिखितुं प्रयुञ्जतेऽत एव नामलेखनमिति णिचा निर्दिष्टम् | ( दुर्वेक मिश्रकृत हेतु विन्दुटी काटीका आलोक:, वड़ोदा, पृ. ३२०, पं. ७-१० ।
25