________________
Shri Mahavir Jain Aradhana Kendra
5
10
20
25
२०८
www.kobatirth.org
व्योमवत्यां
कथम् ? अनित्य शब्द: इत्यनेन अनिश्चिता नित्यत्वमात्र विशिष्टः शब्द: कथ्यते । प्रयत्नानन्तरीयकत्वादित्यनेन अनित्यत्वसाधनं धर्ममात्रमभिधीयते । इह यत् प्रयत्नानन्तरीयकं तदनित्यं दृष्टम्, यथा घट इत्यनेन साध्यसामान्येन साधनसामान्यस्य अनुगममात्रमुच्यते । नित्यम् अप्रयत्नानन्तरीयकं दृष्टम्, यथा आकाशम् इत्यनेन साध्याभावेन [सह ] साधनस्य असत्त्वं प्रदर्श्यते । तथा च प्रयत्नानन्तरीयकः शब्दो दृष्टः, न च तथा आकाशवदप्रयत्नानन्तरीयकः शब्द इत्यन्वयव्यतिरेकाभ्यां दृष्टसामर्थ्यस्य साधनसामान्यस्य शब्देऽनुसन्धानं गम्यते । तस्माद् अनिन्यः शब्द इत्यनेन अनित्य एव शब्द इति प्रतिपिपादयिषितार्थपरिसमाप्तिगम्यते ।
अथ प्रतिज्ञादेरेवार्थप्रतिपादकत्वमस्तु किं प्रत्याम्नायेन, तथाहि, प्रतिज्ञावचनैविषयव्यवस्थापनाद् हेतुदाहरणाभ्यां वहिर्व्याप्तिप्रसिद्ध उपनये -
15 नान्तर्व्याप्त्युपदर्शने सति अवश्यमभिप्रेतार्थसिद्धिरिति । सत्यमेतत्, तथापि अवश्यम्भाविनोऽर्थस्य प्रतिज्ञादिना प्रतिपादितस्य प्रतिपादनार्थमवश्यं कार्यं
तस्मात् पञ्चावयवेनैव वाक्येन परेषां स्वनिश्चितार्थप्रतिपादनं कियत इत्येतत् परार्थानुमानं सिद्धमिति ।
Acharya Shri Kailassagarsuri Gyanmandir
निगमनमित्याह * न ह्येतस्मिन् इति । न पूर्वेषामवयवानां समस्तानां तदर्थवाचकत्वमस्ति । व्यस्तानामितरेतरव्यावृत्तस्वार्थव्यवस्थापने चरितार्थत्वमित्यन्यदतो वाच्यं यस्य सहकारिणां पूर्वपदानां समस्तानामपि स्मृत्युपस्थापितानां वाक्यार्थप्रतिपादकत्वमिति ।
*
營
अथ साधनस्य अन्तर्व्याप्तिबहिर्व्याप्यभिधाने सति साध्यविशेषो गम्यत एवेत्याह * गम्यमानार्थत्वादिति चेन्न, अतिप्रसङ्गात् । तथाहि प्रतिज्ञानन्तरं हेतुमात्राभिधानं कर्तव्यम् स्वत एव विदुषां हेतुपलम्भे सति अन्वयव्यतिरेकानुस्मरणं, तस्माच्चार्थाधिगतिर्भविष्यतीति विशेषाभिधानवैयर्थ्यं स्यात् ।
अथ परं प्रतिपादयता वचनेनैव प्रतिपादनं कार्यमिति शेषाणां प्रयोगः ? तर्हि वाक्यार्थप्रतिपादनार्थं निगमनमपि कार्यम् । न च प्रतिपाद्याभिप्रायेण प्रयोगो युक्तः, तस्य मनुष्यधर्मणा साक्षादप्रतीतेरव्यवस्थापनाच्च । तथाहि,
For Private And Personal Use Only