________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
व्यधिकरणविशेष्यासिद्ध इति । विरुद्धविशेषणासिद्धो यथा] [अ] नित्यः शब्द: कार्यत्वे सति अमूर्तत्वादिति । अन्यथासिद्धविशेषणासिद्धो यथा] नित्यः शब्दः अभ्यस्यमानत्वे सति अमूर्तत्वादिति ।।
नन्वेवमपि एषामभयासिद्धेऽन्यतरासिद्धेऽन्तर्भाववत् तद्भावा [सिद्धा नु5 मेयासिद्धयोरप्यन्तर्भावः स्यादिति कथं चातुविध्यम् ? तयोरवान्तरभेदापेक्षया
तद्भावासिद्धः, परार्थानुमानस्य प्रस्तुतत्वाद् उभयासिद्धोऽन्यतरासिद्धश्चेति भिद्यते । एवम् अनुमेयासिद्धोऽपीति चातुर्विध्यम् ।
अन्ये तूभयासिद्धं यत्र विशेषणं विशेष्यञ्च असिद्धमिति । अन्यतरासिद्धन्तु विशेषणासिद्धं विशेष्यासिद्धं वेति मन्यन्ते । न चैतद् भाष्यकर्तुरभि10 प्रेतम्, वाद्यभिप्रायेण उदाहरणोपन्यासात् ।
____ अन्ये तु स्वार्थानुमानस्य तद्भावासिद्धोऽनुमेयासिद्धश्चेति भेदः सकलभेदसङ्ग्राहकः, परार्थानुमानस्य तूभयासिद्धोऽन्यतरासिद्धश्चेति । अत्र तु स्वार्थानुमानेन परार्थस्य भेदनिरूपणमिष्टमेव, स्वातन्त्र्यन्तु निषिध्यते ।
यो हि अनुमेयेऽविद्यमानोऽपि तत्समानजातीये सर्वस्मिन् नास्ति 15 तद्विपरीते चास्ति स विपरीतसाधना विरुद्धो यथा यस्माद् विषाणी तस्माद् अश्व इति ।
विरुद्धलक्षणमाह * यो ह्यनुमेये * पक्षे व्याप्त्या अविद्यमानोऽपि तत्समानजातीये च सपक्षे * सर्वस्मिन् नास्ति तद्विपरीते च * विपक्षेऽस्ति *स विपरीतसाधनाद् विरुद्धो यथा यस्माद् विषाणी तस्माद् अश्व इति * । विषाणिनां पिण्डं पक्षीकृत्य अश्वोऽयम् इति साधयतो विषाणित्वाद् इति हेतुविरुद्धः, अस्य हि अनश्वेनैव व्याप्तत्वात् । अयन्तु विपक्षकदेशवृत्तिः । विद्यमानसपक्षस्तथा विपक्षव्यापकः नित्य शब्द: कार्यत्वाद् इति । अविद्यमानसपक्षो विपक्षव्यापकः सर्व कार्य सर्वज्ञकर्तृकं प्रमेयत्वादिति । विद्यमानसपक्षो
विपक्षकदेशवृत्तिः, जीवच्छरीरं सात्मकं कार्यत्वादिति । अतश्चतुर्विधः । 25 यस्तु सन्ननुमेये तत्समानासमानजातीययोः साधारणः सन्नेव सन्दह
जनकत्वात् सन्दिग्धो यथा यस्माद् विषाणी तस्माद् गौरिति ।
For Private And Personal Use Only