SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणवैधर्म्यप्रकरणम् यद्वा ईश्वरशब्दो योगीश्वरे वर्तत इति तद्बुद्धेरनित्यत्वात् तद्विनाशो घटत एव संख्याया: । ५५ तथाहि, द्व्यणुके क्रियोत्पन्ना, यदैव विभागमारभते, संयोगस्य विनश्यत्ता, तदैवैकत्वसामान्ये ज्ञानमुत्पद्यते, अपेक्षाबुद्धेरुत्पद्यमानता, ततः संयोगस्य विनाशः, उत्तरसंयोगस्योत्पद्यमानता, अपेक्षाबुद्धेरुत्पादः, त्रित्वस्योत्पद्यमानता, ततो द्व्यणुकस्य द्वयणुकाभ्यां संयोगस्योत्पादः, त्र्यणुकस्योत्पद्यमानता, विभागकर्मणोविनश्यत्ता, त्रित्वस्योत्पादः, तत्सामान्यज्ञानस्योत्पद्यमानता, ततस्त्र्यणुकस्योत्पादः, विभागकर्मणोविनाशः, त्रित्वसामान्यज्ञानस्योत्पाद:, महत्त्व दीर्घत्वयोरुत्पद्यमानता, अपेक्षाबुद्धेविनश्यत्ता, त्रित्वगुणबुद्धेरुत्पद्यमानता, ततो महत्त्वदीर्घत्वयोरुत्पाद:, अपेक्षाबुद्धेविनाशः, त्रित्वगुणस्य विनश्यत्ता, 10 त्रित्वगुणबुद्धेरुत्पादः, द्रव्यज्ञानस्योत्पद्यमानता, ततो द्रव्यज्ञानसमकालं त्रित्वस्यापि विनाश इति । द्विबहुभिर्महद्धिचारब्धे कार्यद्रव्ये कारण महत्त्वान्येव महत्त्वमारभन्ते न बहुत्वम्, समान संख्यैश्चारब्धेऽतिशयदर्शनात् । 5 * महत्त्वान्महत्वमुत्पद्यत इत्याह द्विबहुभिर्महद्भिश्चारब्धे कार्यद्रव्ये 15 कारणमहत्त्वान्येव महत्त्वमारभन्ते इति । द्वे च बहवश्च तैर्द्विबहुभिः । किं विशिष्ट : ? महद्भिः | आरब्धे कार्यद्रव्ये कारणगतानि महत्त्वान्येव महत्त्वमारभन्ते न बहुत्वम् । कथम् ? समानसंख्यैः कारणैरारब्धे कार्येऽतिशयदर्शनात् । For Private And Personal Use Only 20 तथाहि, स्थूलैश्चतुर्भिरारब्धं कार्यमेकम्, अन्यैश्च सूक्ष्मैश्चतुभिरेव । यत्तु स्थूलैरारब्धं तदतिशयेन महत् सम्पद्यत इति महत्त्वस्यैव कारणत्वम्, संख्यायाश्चोभयत्र साधारणत्वात् कारणत्वे परिमाणस्याविशेषः स्यात् । यत्र च द्वयोरारम्भकत्वं तत्र बहुत्वासम्भवेन महत्त्वस्यैव कारणत्वमिति । अन्ये तु संख्यायाः परिमाणवदन्वयव्यतिरेकाभ्यामन्यत्र सामर्थ्यावधारणाद् इहापि कारणत्वमिति मन्यन्ते । यच्चेदं समान संख्यैरारब्धेऽपि एकत्रा- 25 तिशयदर्शनं [न] तत् संख्यायाः कारणत्वप्रतिषेधपरम्, परिमाणस्यापि अका
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy