________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६
व्योमवत्यां
___अन्ये तु रूपज्ञानं रसज्ञानमित्यादिबुद्धर्नानात्वस्य प्रत्यक्षेणैव प्रसिद्धेरीश्वरंबुद्धरस्मबुद्धेश्च परस्परभेदज्ञापनार्थम् अर्थानन्त्यात् प्रत्यर्थनियतत्वाच्चेति पदद्वयमिति ब्रुवते । तथाहि, ईश्वरबुद्धिरनन्तार्थत्वादस्मबुद्धेभिद्यते, अस्मद्
बुद्धिश्च प्रत्यर्थनियतत्वादीश्वरबुद्धेरिति । अत्र च बुद्धेरनेकत्वं सामान्येन 5 प्रतिज्ञातमित्ययं विशेषः कुतो लभ्यत इति चिन्त्यम् ।
____ अथ बुद्धिव्यतिरेकेणार्थस्य सद्भावे प्रमाणाभावाद् अयुक्तमर्थानन्त्यं प्रत्यर्थनियतत्वञ्चेति । तथाहि, विज्ञानं स्वयम्प्रकाशरूपत्वादात्मानं प्रकाशयति, अर्थास्तु जडात्मानः, तेषां कथं प्रकाशः ? यदि ज्ञानं प्रगृहीतं प्रकाशक
मिष्येत तस्यापि ज्ञानान्तरेण ग्रहणाभ्युपगमे ज्ञानपरम्परायामुपक्षीणत्वाद् 10 अभिप्रेतस्यार्थस्याप्रकाशनमेव । न च पूर्वज्ञानाग्रहणेऽपि अर्थस्यैव ग्रहणमिति वाच्यम् । तेषामासन्नत्वे सति ग्राह्यलक्षणप्राप्तत्वात् । तदाह,
तां ग्राह्यलक्षणप्राप्तामासन्नां जनिकां धियम् ।
अगृहीत्वोत्तरं ज्ञानं गृहणीयादपरं कथम् ॥ (प्र.वा.२१५१५ )
अथागृहीतमेवार्थप्रकाशकम् ? एवं तहिं सन्तानान्तरोद्भतानामपि सर्वेषां 15 प्रकाशकं स्यात् । यथा हि, स्वसन्ततावुपजातमज्ञातमेवार्थप्रकाशकम्, एवं
सन्तानान्तरेऽपि स्यादविशेषात् । अथ स्वसम्बेद्यस्वसन्ततौ विज्ञानमर्थप्रकाशकम् ? एवं तहि बोधशरीरादर्थान्तरस्य वस्तुनोऽप्रकाश एव । तथाहि, यद्यमी पदार्थाः प्रकाशरूपाः कथं बोधाद् व्यतिरिच्यन्ते ? बोधस्यैव तद्रूप
त्वाद्, अप्रकाशरूपतया च सर्वदा न प्रकाशः स्यात् । अतो ज्ञानमेव, प्रकाश20 स्वरूपत्वादिति व्यवह्रियते। प्रकाशरूपतया हि सत्त्वं व्याप्तम् । सा च
व्यावर्त्तमाना बाह्यार्थेभ्यः स्वव्याप्तं सत्त्वं गृहीत्वा व्यावर्त्तत इत्यसत्त्वं बोधव्यतिरेकिणाम् ।
न च बोधस्य बोधरूपतया सर्वत्राविशेषाद् विशिष्टार्थप्रकाशकत्वं स्यात् । अथ नीलस्येदं पीतस्येदमिति प्रतिकर्मव्यवस्थातः साकारं विज्ञान25 मिष्टम् ? तर्हि विज्ञानमेवास्तु तदाकारमलं बाह्यार्थकल्पनयेति । तदुक्तम्,
धियो नीलादिरूपत्वे बाह्योऽर्थः किंनिबन्धनः । (प्र.वा.२।४०३ ) इति
For Private And Personal Use Only