________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२
व्योमवत्यां तस्याप्याधेयगतत्वादिति । न च तस्य अविशिष्टत्वादपरिच्छेदः, प्रत्यक्षद्रव्यसमवायस्याविशेषात् । अथ अधोगतिहेतुत्वं वैशिष्टयम् ? तहि त्वगिन्द्रियसम्बन्धेन अधोगतिविशेषमुपलभमानस्य पञ्चपलं दशपलमित्यानुमानिक एव प्रत्ययः ।
अथ दशपलैस्तन्तुभिरारब्धे पटे गुरुत्वातिशयस्यानुपलब्धेः, कारण एव गुरुत्वम्, न तु कार्ये । तदसत्, उभयत्रापि पातोपलब्धेः । न च स्वगतगुरुत्वाभावेऽपि आश्रयान्तरगुरुत्वादेव पतनम्, वाय्वादेरपि पातप्रसङ्गात् । तस्मादुभयत्रापि कार्येण सद्भावसिद्धगुरुत्वमस्तीति । अवनतिविशेषानुपलम्भश्च
कार्ये मक्षिकादिगुरुत्वसम्पर्केणापि समान इति । तथाहि, तन्तुषु मीयमानेषु 10 मक्षिकादिसम्पर्केऽपि अवनतिविशेषा नोपलभ्यन्ते, न च तद्गुरुत्वस्यासत्त्वमित्यलम्।
अथ गुरुत्वस्य पातहेतुत्वे किमिति सर्वदा पातो न भवति ? प्रतिबन्धादित्याह * संयोगप्रयत्नसंस्कारविरोधि * इति । वृन्तफलसंयोगेन प्रतिबद्धं न
फले पतनमारभते, प्रयत्नप्रतिबन्धाद् आकाशावस्थितेषु शकुनिषु गुरुत्वं न 15 पतनं करोति, [धनुनिक्षिप्तेषु शरेषु गुरुत्वं न पतनं करोति वेगाख्य]संस्कारप्रतिबन्धात्, एषामपाये फलादिषु पातदर्शनात् ।
* तस्य चाबादिपरमाणुरूपादिवन्नित्यानित्यत्वनिष्पत्तयः इति । अबादयश्च ते परमाणवश्चेति तथोक्ताः, तत्परमाणुरूपादीनामिवेति । यथा
आप्यपरमाणुरूपादीनामनिष्पद्यमानत्वान्नित्यत्वम्, एवमेव गुरुत्वं नित्येष्वनि20 ष्पत्तेनित्यम्, अनित्ये तु कारणगुणपूर्वप्रक्रमेण निष्पद्यमानत्वात् तद्रूपवदेवानि
त्यमित्यतिदेशार्थः ।
द्रवत्ववेधय॑म्
द्रवत्वं स्यन्दनकर्मकारणम् । विद्रव्यवृत्ति । तत्तु द्विविधम्, सांसिद्धिकम्, नैमित्तिकञ्च । सांसिद्धिकभपां विशेषगुणः । नैमित्तिकं पृथिवी25 तेजसोः सामान्यगुणः । सांसिद्धिकस्य गुरुत्ववन्नित्यानित्यत्वनिष्पत्तयः ।
सङ्घातदर्शनात् सांसिद्धिकत्वमयुक्तमिति चेत्, न, दिव्यतेजः
For Private And Personal Use Only