________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२
व्योमवत्यां
* अथ व्यणुकयोरितरेतरकारणाकारण सम्बद्धयोः इति । इतरस्य पार्थिवद्व्यणुकस्य यत् कारणम् तदितरस्याकारणम्, एवमाप्यद्व्यणुकस्य कारणमितरस्य पार्थिवदव्यणकस्याकारणम्। तत्सम्बद्धयोदळणकयो: परस्परतः
कथं सम्बन्ध इत्याह * तयोरपि संयोगजाभ्यां संयोगाभ्यां सम्बन्धः * इति । 5 यौ तौ कार्याकार्यगतौ संयोगावेकस्मात् संयोगादुत्पन्नौ ताभ्याम् । व्यणुकयोः
समवायिकारणत्वम्, कार्याकार्यसंयोगयोश्चासमवायिकारणत्वम् । प्रत्याससत्तिस्तु उभयरूपापि सम्भवतीति पूर्ववद् ग्राह्मा । अदृष्टादिश्च निमित्तकारणमिति।
न च व्यणुकस्य स्वकारणसंयोगिना परमाण्वन्तरेण द्व्यणुकान्तरेणापि 10 रूपाद्युत्पत्तिसमकालमेकस्मादेव कारणाकारणसंयोगात् संयोगो भविष्यतीति
वाच्यम् । तस्मिन् काले द्व्यणुकस्य कारणसंयोगित्वाभावात् । कारणसंयोगिना चाप्यकार्येण संयोगः संयोगज इति । तस्मादाप्यद्व्यणुकस्य पार्थिवेन परमाणुना संयोगः पार्थिवस्य चाप्येनेति पूर्वमेवाभिधेयम् । येन कारणसंयोगित्वाद् द्व्यणुकयोरपि संयोगः संयोगजो भवतीति । - नाजः संयोगेऽस्ति, नित्यपरिमण्डलवत् पृथगनभिधानात् । यथा चतुविध परिमाणमुत्पाद्यमुक्त्वा आह नित्यं पारिमाण्डल्यम्' इत्येवमन्यतरकर्मजादिसंयोगमुत्पाद्यमुक्त्वा पृथङ नित्यं ब्रूयान् न त्वेवमनवीत, तस्मानास्त्यजः संयोगः । परमाणुभिराकाशादीनां प्रदेशवृत्तिरन्यतर
कर्मजः संयोगः। विभूनान्तु परस्परतः संयोगो नास्ति युतसिध्य20 भावात् । सा पुनयोरन्यतरस्य वा पृथग्गतिमत्त्वं युताशयसमवायिस्वञ्चेति ।
इदानीं विभागसूत्रेऽजसंयोगानभिधानान्न्यूनत्वमित्याशय परिहारार्थमाह नाजः संयोगोऽस्ति नित्यपरिमण्डलवत् पृथगनभिधानात् । यथा
भगवानृषिः सकलार्थदर्शी * चतुर्विधं परिमाणमुत्पाद्यमुक्त्वा आह * नित्यं 25 पारिमाण्डल्यम् * परमाणुपरिमाणमस्तीति * एवमन्यतरकर्मजादिसंयोगम् *
त्रिविधम् । * उत्पाद्यमुक्त्वा पृथङ् नित्यम् * संयोगम् । * ब्रूयात्, नत्वेवम
For Private And Personal Use Only