________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८
व्योमवत्यां
न तदा अवयवान्तराद् * विशिष्टं विभागमिति । * स्थितिः * विभागजविभागचिन्तायाः प्रतिज्ञा वा।।
नन् सर्वमेतदसाम्प्रतम्, विपरीतार्थव्यवस्थायां प्रमाणोपपत्तेः । तथाहि, विशिष्टकारणकर्म, अवयवान्तरविभागोत्पत्तिसमकालमाकाशदेशेन विभागमारभते, अवयवकर्मत्वात्, यद् यदवयवकर्म तत्तदवयवान्तरविभागोत्पत्तिसमकालमाकाशदेशेनापि विभागमारभते, यथा पद्मावयवकर्म, तथा चैतत् कर्म, तस्माद् यथोक्तसाध्यम् । एवं विशिष्टावयवाः, अवयवान्तरविभागोत्पत्तिसमकालमाकाशदेशेन त्रिभज्यन्ते, अवयवत्वात्, पद्मपत्रवत् । अवयव
विभागोऽपि, आकाशदेशे विभागेन सहोत्पद्यते, अवयवविभागत्वात्, पद्मावय10 वविभागवत् । एवमन्यदप्यूह्यम् । न चात्र पक्षधर्मत्वादीनामुपलब्धेबर्बाधकमस्तीति ।
असदेतत, बाधकोपपत्तेः । तथा हि, यत्र विभागद्वयजनकत्वं कर्मणो दृष्टं तत्र द्रव्यविनाशः, द्रव्यारम्भकसंयोगाविनाशः, तद्विरोधिविभागानुत्पादः, अवयवस्यास्वातन्त्र्यम्, तद्वृत्तित्वञ्च कर्मण इति व्यापका धर्मा दृष्टाः । ते च व्यावर्तमानाः स्वव्याप्तं विभागद्वयजनकत्वं गृहीत्वा व्यावर्तन्त इत्यन्यथासिद्धम् । न चैवं विशेषविरुद्धानुमानमेतत्, धर्माणामव्यभिचारात् । यत्र हि व्यभिचारिणो धर्मास्तत्रैव विशेषविरुद्धानुमानमिति ।
यद्वा अन्यत्र कार्यविशेषेण कारणविशेषप्रसिद्धेः कार्यविशेषप्रतिपादनार्थं तत् । एकत्र द्रव्यारम्भकसंयोगविरोधिविभागोऽन्यत्र विभागमात्रम् । न तु 20 दृष्टान्तदाान्तिकयो+धर्म्यमात्रमेवेति ।
न च कार्यविशेषः कारणविशेष व्यभिचरतीति द्रव्यारम्भकसंयोगविरोधिविभागसम्पादने विभागमात्रजनने च कर्मणो विशेषोऽभ्युपगन्तव्यः । स तु क्षणिकैकद्रव्यवृत्तित्ववादिनामुभयत्रापि सम्भवाद् एकत्राकाशदेशे
विभागजनकत्वमन्यत्राजनकत्वमेव विशेष इति कल्प्यते । तेन यदि स्वतन्त्रा25 वयवकर्म आकाशदेशेन विभागं कुर्यात्, द्रव्यारम्भकसंयोगविरोधिनो
विभागस्यानुत्पत्तिरिति संयोगाविनाशे द्रव्याविनाशः स्यात् ।
For Private And Personal Use Only