________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१७
तस्माच्च शान्तमनसां सुखम् । सन्तोषो विषयेष्वलम्प्रत्ययः, तस्माच्च सुखम् । केषाञ्चिद् धर्मविशेषाच्चेति ।
अन्ये तु विद्यया जनितः सः शमः, तस्मात् सुखमिति । शेषं पूर्ववत् ।
दुःखवैधर्म्यम्
वैधर्म्यप्रकरणम्
Acharya Shri Kailassagarsuri Gyanmandir
उपघातलक्षणं दुःखम् । विषाद्यनभिप्रेत विषयसान्निध्ये सति अनिष्टोपलब्धीन्द्रियार्थसन्निकर्षाद् अधर्माद्यपेक्षादात्ममनसोः संयोगाद् यद् अमर्षोपघात दैन्यनिमित्तमुत्पद्यते, तद् दुःखम् । अतीतेषु सर्पव्याघ्रचौरादिषु स्मृतिजम् । अनागतेषु सङ्कल्पजमिति ।
२८
ॐ
募
दुःखनिरूपणार्थमाह * उपघातलक्षणम् उपघातस्वरूपं दुःखमिति । उपहन्यतेऽनेनेति उपहतमात्मानं मन्यत इति । कारणमाह [ विषाद्यनभि- 10 प्रेतविषयसान्निध्ये सति ] विषादयश्च तेऽनभिप्रेतविषयाश्चेति, तेषां सान्निध्ये सतीति । अभिप्रेताश्च विषयादयः सुखहेतव एवेत्यनभिप्रेतग्रहणम् । [ * अनिष्टोपलब्धीन्द्रियार्थसन्निकर्षादधर्माद्यपेक्षात् ] अनिष्टोपलब्धिश्च इन्द्रियार्थसन्निकर्षश्चेति तथोक्तः, तस्मादधर्मापेक्षादित्यादिपदेन दिक्कालादेग्रहणम् । तस्मादनिष्टोपलब्धीन्द्रियार्थसन्निकर्षाद् अधर्माद्यपेक्षादात्ममनसोः 15 संयोगादसमवायिकारणाद् आत्मनि समवेतं यद् उत्पद्यते तद् दुःखम् । अमर्षोपघात दैन्यानां निमित्तं कारणम्, तदितरस्माद् भेदकमिति ज्ञेयम् । अतीतेषु सर्पादिष्विति कार्यनिरूपणम् । अमर्षोऽसहिष्णुता, उपहतिरुपघातो दुःखालम्बनं ज्ञानमिति । दैन्यं दीनरूपता दुःखादुत्पद्यत इति । तदेतद् असाधारणत्वाद् इतरस्माद् भेदकमिति ज्ञेयम् । अतीतेषु सर्पव्याघ्रचौरा - 20 दिषु दुःखसाधनेषु, • स्मृतिजम्, अनागतेषु सङ्कल्पजमिति । इच्छावैधर्म्यम्
*
*
*
5
स्वार्थ परार्थं वा अप्राप्तप्रार्थनेच्छा । सा चात्ममनसोः संयोगात् सुखाद्यपेक्षात् स्मृत्यपेक्षाद् वा उत्पद्यते । प्रयत्नस्मृतिधर्माधर्महेतुः । कामोऽभिलाषः, रागः सङ्कल्पः, कारुण्यम्, वैराग्यम्, उपधा, भाव इत्येव- 25 मादय इच्छाभेदाः । मैथुनेच्छा कामः, अभ्यवहारेच्छा अभिलाषः, पुनः
For Private And Personal Use Only