________________
Shri Mahavir Jain Aradhana Kendra
5
10
15
20
25
www.kobatirth.org
१२६
व्योमवत्यां
वाच्यम्, प्रधानार्थेष्वात्मादिषु अर्थेषु बाधकानुपपत्तेः । शाक्यादिदर्शनेषु क्षणिकत्वादिपदार्थेषूक्तं बाधकमबाध्यमानमिति ।
अन्ये तु त्रयाणां प्रत्यक्षानुमानागमानां समाहारस्त्रयी, तदेव दृश्यतेऽनेनेति दर्शनम्, तद्विपरीतानि शाक्यादिदर्शनानि तैर्बाधोपपत्तेः । तदुप - लक्षितं वा वैशेषिकदर्शनम्, तद्विपरीतानि शाक्यादिदर्शनानि, बाध्यमानत्वादित्युक्तम् ।
*
तथा • शरीरेन्द्रियमनःसु आत्माभिमानः * विपर्ययः । शरीरमेवात्मेति विपर्ययो लौकायतिकानाम् । इन्द्रियाण्येवात्मेति इन्द्रियचैतन्यवादिनाम् । मनश्चैतन्यवादिनां मन एवेति ।
*
• कृतकेषु नित्यत्वदर्शनम् * विपर्ययो मीमांसकानाम् । तथाहि, क्षित्यादेः कृतकत्वं पूर्वमेव व्यवस्थापितम्, तत्र च नित्यत्वदर्शनं तेषामिति । यद्वा सांख्यानामयं विपर्ययः । कृतकेषु घटादिषु नित्यत्वदर्शनमिति, न समुत्पद्यते भावो न स्वात्मानं जहातीति ।
Acharya Shri Kailassagarsuri Gyanmandir
उक्त कारणवैकल्ये कार्योत्पत्तिज्ञानम् विपर्यय: स्वभाववादिनाम् । तथा च, निरुक्तं क्षित्यादिवैचित्र्यं कर्त्तारमन्तरेण स्वभावत एव भवतीति । एतच्चासत् कार्यत्वस्य स्वकर्तृपूर्वकत्वेन व्याप्तस्योपलम्भात् । क्षित्यादावपि कर्तृपूर्वकत्वस्य व्यवस्थापितत्वात् स्वभाववादिनां विपर्ययज्ञानमेतत् । तथा चेतनमधिष्ठातारं विना कार्यस्यानुपलब्धेः, जैमिनीयानां शौद्धोदने: शिष्याणाञ्च कर्तारं विना क्षित्यादिकार्यविज्ञानं विपर्ययः ।
*
2
प्रधाने प्रलीनयोश्च धर्माधर्मयोरभिव्यक्तत्वान्न कार्योत्पत्तौ व्यापार: सम्भवतीति तद्वैकल्ये कार्योत्पत्तिज्ञानं विपर्यय: सांख्यानाम् ।
सौगातानाञ्च कारणवैकल्ये कार्योत्पत्तिज्ञानं विपर्ययः । कथम् ? उत्पत्तिविनाशयोस्तादात्म्यात् । क्षणिकत्वे सति यदैव कार्योत्पादस्तदेव कारणस्य विनाशः, स चोत्पत्तेर्नार्थान्तरमिति । सहोत्पन्नयोर्न कार्यकारणभाव इति कारणवैकल्ये कार्योत्पत्तिज्ञानं विपर्ययः ।
तथा सर्वमिदं कार्यं परमेशपूर्वकं तदाराधनञ्च परमस्य श्रेयसः
For Private And Personal Use Only