________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
१२५ तमसः श्यामरूपसम्बन्धित्वमस्तीति निविषयत्वम् । सविषयत्वाभ्युपगमेऽपि देशकालविशेषितस्य तेजसोऽभावस्यालम्बनत्वाददोषः ।
तथा स्वाश्रयाद् विनिवृत्ताश्चक्षुरश्मयः स्वात्मीयं गोलकरूपं यथोक्तेन जलनिधिना सदृशवपुरम्बरमित्युपलम्भं जनयन्ति । आदर्शात् प्रतिस्खलितानां स्वमुखग्रहणवदिति । यथा हि, आदर्शात् प्रतिस्खलिताश्चक्षुरश्मयः स्वमुखे विपर्ययमुत्पादयन्ति आदर्शमुखमिति तद्वद् इहापि दूराद् विनिवृत्ताः स्वगोलकमेवाम्बरमित्युपदर्शयन्ति ।
अनुमानविषयेऽपि वाष्पादिभिर्धूमाभिमतैर्वह्नयनुमानम्, गवयविषाणदर्शनाच्च गौरिति ।
अनुमानविषयेऽपि विपर्ययमाह * वाष्पादिभिः * इत्यादिना । अत्रादि- 10 पदेन नीहारमशकावर्तादिग्रहणम् । तैः किम्भूतैः * धूमाभिमतैः * धूमरूपतया ज्ञातैरग्न्यनुमानमिति । तथा * गवयविषाणदर्शनाच्च गौरिति * ज्ञानं विपर्ययः । अत्र तु लिङ्गे विपर्ययज्ञानमिन्द्रियजम्, तद्व्यापारजञ्चानुमानिकम् ।
त्रयोदर्शनविपरीतेषु शाक्यादिदर्शनेषु इदं श्रेय इति मिथ्याप्रत्ययो 15 विपर्ययः । शरीरेन्द्रियमनःसु आत्माभिमानः, कृतकेषु नित्यत्वदर्शनम्, कारणवैकल्ये कार्योत्पत्तिज्ञानम्, हितमुपदिशत्सु अहितमिति ज्ञानम्, अहितमुपदिशत्सु हितमिति ज्ञानम् ।
___ इदानीमसद्दर्शनाभ्यासाद् विपर्ययमाह * त्रयीदर्शनविपरीतेषु शाक्यादिदर्शनेषु इदं श्रेय इति मिथ्याप्रत्ययः * इत्यादिना । त्रयाणां समाहारस्त्रयी 20 रूढ़िवशाद् ऋग्यजु सामलक्षणा गृह्यते। त्रय्येव दर्शनम्, तद्विपरीतानि शाक्यादिदर्शनानीत्यादि पदेन [ नैशना ? जैना ] दिदर्शनस्यावरोधः । तेषु * इदं श्रेयः * इति । सर्वं क्षणिक मिति ज्ञानम्, शून्यं निरात्मकमिति ज्ञानं श्रेयःसाधकत्वाच्छ्रेय इति शाक्यदर्शनाभ्यासाद् विपर्ययः । क्षणिकादिपक्षे बाधकस्योक्तत्वात् । एष्वर्थेष्वनेकान्तज्ञानेन दर्शने विपर्ययः । तथे- 25 तरेष्वप्यूह्यः । न च शाक्यादिदर्शनविपरीतत्वात् त्रय्यामपि विपर्यय इति
For Private And Personal Use Only