________________
Shri Mahavir Jain Aradhana Kendra
गुणधर्म्यप्रकरणम्
२३३
गुरुशुश्रूषा तदुपासनम् । अग्नीन्धनम् अग्न्यर्थमिन्धनाहरणम् । भिक्षाणां समूहो भैक्षं माधुकरी भिक्षा, तदाचरणम् । मधुमांसदिवास्वप्नाञ्जनाभ्यञ्जनादिवर्जनम् । एतत्तु प्रतिवेदं द्वादशवर्षाणीत्यष्टचत्वारिंशद् वर्षाणि विद्याव्रतं यावद् ग्रहणं भवेत् ।
*
www.kobatirth.org
ततो विद्याव्रतस्नातकस्य चीर्णविद्याव्रतस्य कृतदारस्योद्वहितपत्नीकस्य गृहस्थस्य धर्मसाधनान्युच्यन्ते । ते चतुर्विधाः, वार्त्तावृत्तयः, शालीनवृत्तयः, यायावराः, घोरसंन्यासिकाश्चेति । तत्र वार्त्तावृत्तयः कृषिवाणिज्यादिकमनिन्दितं शास्त्रेणैव युञ्जन्तः शतसंवत्सराभिः क्रियाभिर्यजन्तो याजयन्त आत्मानं प्रार्थयन्ते । शालीनवृत्तयस्तु यजन्तो याजयन्तो ददतः प्रतिगृह्णन्तः शतसंवत्सराभिः क्रियाभिरात्मानं प्रार्थयन्ते । यायावरास्तु अधीयन्तो न [ अध्यापयन्तः, यजन्तो न ] याजयन्तः ददत्तो न प्रतिगृह्णन्तः, इत्यात्मानं प्रार्थयन्ते । तत्र घोरसंन्यासिका नाम उद्धृतपरपूताभिरद्भिः कार्यं कुर्वाणाः प्रतिदिनमाहृतोञ्छवृत्तिमुपजीवन्तः शतसंवत्सराभिः क्रियाभिर्यजन्त आत्मानं प्रार्थयन्ते । उदाहरणार्थंञ्च गृहस्थद्वयम् । उक्त [ शीलान ? शालीन ] यायावरवृत्त्युपार्जितैर्द्रव्यैर्भूतमनुष्यदेवपितृब्रह्माख्यानां पञ्चानां महायज्ञानां सायं प्रातरनुष्ठानम् । सायमपराह्णम्, प्रातः प्रत्युषसि । तत्र बाह्यबलिना भूतयज्ञः हन्तकारेण [ = अतिथिदेयतण्डुलेन ] मनुष्ययज्ञः, पुष्पपत्राद्युत्सर्गेणाग्निसन्तर्पणेन देवयज्ञः । अतिदानेन पितृयज्ञः, वेदाध्ययनेन ब्रह्मयज्ञ इत्येषां सायं प्रातरनुष्ठानम् । एकाग्निविधानेन एकोऽग्निविवाहकाले परिगृहीत इति । नैमित्तिकानान्तु परस्परं व्यावृत्तमनुष्ठानभेदं दर्शयति पाकयज्ञ संस्थानाम् इत्यादिना । पाकयज्ञसंस्थास्तु
पार्वणं श्राद्धं श्रावण्याग्रहायणी तथा ।
و
2
Acharya Shri Kailassagarsuri Gyanmandir
7
For Private And Personal Use Only
5
10
15
20
अष्टकाः
चैत्री चाश्वयुजी चैव (सप्त ? ) पाकसंस्था इमाः स्मृताः ॥ एषाञ्च नित्यानां शक्तौ विद्यमानायामनुष्ठानम् । असमर्थस्य त्वकरणेऽपि न दोष इति । तदेवाह 'जरया ह वा एष एतस्मात् सत्राद् विप्रमुच्यते 25 मृत्युना वेति' । अग्न्याधेयानाञ्च हविर्यज्ञसंस्थानाम् । अग्न्याधेयोऽग्निहोत्रं दर्शपूर्णमासौ च चातुर्मास्याग्रहायणेष्टिनिरूढपशुबन्धसौत्रामणी चेति सप्त
३०