________________
Shri Mahavir Jain Aradhana Kendra
२३२
20
www.kobatirth.org
2
व्योमवत्यां
ब्राह्मणक्षत्रियवैश्यानामिज्याध्ययनदानानि । ब्राह्मणस्य विशिष्टानि प्रतिग्रहाध्यापनयाजनानि स्ववर्णविहिताश्च संस्काराः । क्षत्रियस्य सम्यक्प्रजापालनमसाधुविग्रहो युद्धेष्वनिवर्तनम्, स्वकीयाश्च संस्काराः । वैश्यस्य क्रयविक्रयकृषिपशुपालनाति स्वकीयाश्च संस्काराः । शूद्रस्थ ३ पूर्ववर्णपारतन्त्र्यम्, अनस्त्रिका क्रियाः ।
ब्राह्मणक्षत्रियविशां सामान्यानि धर्मसाधनानि, इज्या यजनम्, अध्ययनं वेदपाठः, दानं सत्पात्रस्य द्रव्यनिवेदनमिति । ब्राह्मणस्यासाधारणानि धर्मसाधनानि * प्रतिग्रहाध्यापनयाजनानि । प्रतिग्रहः शास्त्रेणानिन्दितद्रव्यादानम्, वेदपाठो, याजनं यागे पौरोहित्यम्, स्ववर्णनियताश्च संस्कारा: । क्षत्रियस्या - 10 साधारणानि धर्मसाधनानि सम्यक् प्रजापालनम् असाधुनिग्रहो युद्धेष्वनिवर्तनम्, स्वकीयारच संस्कारा: । वैश्यस्य क्रयविक्रयकृषिपशुपालनानि, स्वकीयाश्च संस्काराः । शूद्रस्य सर्वदा ब्राह्मणाद्याज्ञया वर्तनस्, अमन्त्रकाचोङ्कारादिविवर्जिताः क्रिया इति. * /
आश्रमिणान्तु ब्रह्मचारिणः गुरुकुलनिवासिनः 15 विहितानि गुरुशुश्रूषाग्नीन्धन भैक्ष्याचरणानि मधुमांसदिवास्वप्नाञ्जनाभ्यञ्जनादिवर्जनश्च । विद्याव्रतस्नातकस्य कृतदारस्य गृहस्थस्य शालीनयायावरवृत्युपाजिते रथैर्भूत मनुष्यदेव पितृब्रह्माख्यानां पन्चानां महायज्ञानां सायम्प्रातरनुष्ठानम्, एकाग्निविधानेन पाकयज्ञसंस्थानाव नित्यानां शक्त विद्यमानायाम् । अग्न्याधेयाशेनाच हविर्यज्ञसंस्थानाम् अग्निष्टोमादीनाम्, सोमयज्ञसंस्थानाञ्च । ऋत्वन्तरेषु ब्रह्मचर्यमपत्योस्पादनश्च । ब्रह्मचारिणो गृहस्थस्य वा ग्रामान्निर्गतस्य वनवासी वल्कला जिनकेशमधूनसरोनधारणश्व वन्याम्बुहता तिथिशेष भोजनानि वनस्थस्य । त्रयाणामन्यतमस्य श्रद्धावतः सर्वभूतेभ्यो नित्यमभयं दत्त्वा संन्यस्य स्वादि कर्माणि यमनियमेष्वप्रमत्तस्य षट्पदार्थप्रसंख्याताव् 25 योगप्रसाधनं प्रव्रजितस्येति । दृष्टञ्च प्रयोजनमनुद्दिश्यैतानि साधनानि भावप्रसादञ्चापेक्ष्य आत्ममनसोः संयोगाद्धर्मोत्पत्तिरिति ।
*आश्रमिणान्तु धर्मसाधनान्युच्यन्ते । तत्र ब्रह्मचारिणः, किं विशिष्टस्य ? गुरुकुले वसतस्तच्छीलं चेति तद्वासिनो ● गुरुशुश्रूषाग्नीन्धनभैक्ष्याचरणानि ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
स्वशास्त्र