________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७०
व्योमवत्या
पररूपं स्वरूपण यया संवयते धिया । एकार्थप्रतिभासिन्या भावान्नाश्रित्य भेदिनः ।। (प्र. वा. ३।६७)
अस्यार्थः । भेदिनः परस्परं व्यावृत्तात्मानो भावास्तेषां रूपं भिन्नम्, स्वरूपेणाभिन्नेन संवृयते प्रच्छाद्यते यया धिया, किं विशिष्टया ? एकार्थप्रतिभासिन्येति । एकश्चार्थः प्रतिभासतेऽस्यां स्वगताकार एव बाह्यः, तस्या निविषयत्वादिति ।
तया संवृतनानात्वाः संवृत्या भेदिनः स्वयम् ।। अभेदिन इवाभान्ति भावा रूपेण केनचित् ।। ( प्र. वा. ३।६८ )
अस्यार्थः । स्वयं भेदिनोऽपि भावास्तया संवृत्या संवृतनानात्वाः सन्तः 10 अभेदिन इवाभान्ति, न परमार्थतः । कथं तहि सामान्यमुच्यते ? तदाह
तदभिप्रायवशात् सामान्यं सत्प्रकीर्तितम् । तदसत् परमार्थेन यथा सङ्कल्पितं तया ॥ (प्र. वा. ११७१) परमार्थतोऽसदपि सामान्यं सत् प्रकीतितम् । (प्र. वा. ?? )
तदभिप्रायवशादेकाकारप्रतिभासवशादिति । न च सामान्यम्, व्यक्तीनां 15 व्यावृत्तरूपत्वादन्यस्य चाप्रतिभासनादित्याह
व्यक्तयो नानुयन्त्यन्यदनुयायि न भासते । ज्ञानादव्यतिरिक्तञ्चेत् कथमर्थान्तरं व्रजेत् ॥ (प्र. वा. ३।७० )
तस्माद् बुद्धिरेव तदन्यव्यतिरेकिणः पदार्थान् आश्रित्योत्पद्यमाना विकल्पिता स्ववासनाप्रकृतिमनुविदधातीति भिन्नमेषां रूपं तिरोधाय अभिन्नमात्मीयं 20 रूपमध्यवस्यति संसृजन्ती संदर्शयति । सा च एकसाधनसाध्यतया
बुद्धिवर्तिनामेव भावानां बहिरिव परिस्फुरन्ती सामान्यमित्युच्यते । सा च स्वव्यतिरिक्तेषु भावेषु भवतीति विशेषविषयेत्युच्यते, न परमार्थतः । तस्मादनुगतव्यावृत्तस्वरूपत्वात् सामान्यं विशेषश्च, न तु बाह्या विवेकिनः पदार्थाः ।
न च तेषु विकल्पवृत्ति : कथं तेषु भवतीति ? परीक्षका: खल्वेवं विवेचयन्ति 25 जात्या, न तु व्यवहारः, ते तु स्वालम्बनामेव बुद्धिमनुगताकारां बहीरूप
तया मन्यमाना दृश्य विकल्पाववेकीकृत्य प्रवर्त्तन्ते प्रतिपादयन्ति चेति । न तु नित्यमेकमनुगतं विशेषव्यतिरिक्तं सामान्यं प्रतिभासत इति ।
For Private And Personal Use Only