________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७८
व्योमवत्या
पिण्डं पिण्डं [प्रति] प्रबन्धन सातत्येन ज्ञानानामुत्पत्तिः, तस्याञ्च सत्यां पूर्वपूर्वानुभवजनितसंस्कारापेक्ष उत्तरोत्तरप्रत्ययोऽभ्यासः, तेन जनितः संस्कारः, तस्माच्चातीतज्ञानप्रबन्धप्रत्यवेक्षणं भवति । अतीतश्चासौ ज्ञानप्रबन्धश्च, तस्मिन् प्रत्यवेक्षणं स्मरणं भवति। ज्ञायत इति ज्ञानम्, ज्ञप्तिश्च ज्ञानम् इत्युभयविषयं स्मरणं भवतीति । एतत् सदृशो मया प्रागुपलब्ध इत्येवं स्मरणात् समनुगतं यदस्तीति ज्ञायते, तत् सामान्यमिति । तत्सदृशोऽयमिति प्रत्यभिज्ञानाच्च यत् तत्सादृश्यं भिन्नेष्वभिन्नप्रत्ययजनकम् तत्सामान्यमिति व्यवस्थितम् ।
तत्र सत्ता पर सामान्यमनुवृत्तिप्रत्ययकारणमेव । यथा परस्पर10 विशिष्टेष चर्मवस्त्रकम्बलादिष्वेकस्मानीलद्रव्याभिसम्बन्धाद नीलं
नीलमिति प्रत्ययानवत्तिः, तथा परस्परविशिष्टेष द्रव्यगुणकर्मस्वविशिष्टा सत्तदिति प्रत्ययानुवृत्तिः, सा चान्तिराद् भवितुमर्हतीति यत् तदर्थान्तरं सा सत्तेति सिद्धा। सत्तानुसम्बन्धात् सत्सदिति प्रत्ययानुवृत्तिः, तस्मात् सा सामान्यमेव ।
भेदं निरूपयति तत्र सत्ता पर सामान्यम् । अत्र च महाविषयत्वादित्युक्तमेव साधनम् । सा तु सत्ता सामान्यमेव । कुतः ? यतोऽनुवृत्तिप्रत्ययस्यैव कारणम् । यद्यपि अभावादिभ्यो व्यावृत्तिज्ञानस्यापि हेतुः, तथापि सामान्यवत्सु अनुवृत्तामेव बुद्धिं जनयति, न व्यावृत्ताम् । अत: सामान्यमेवेति ।
20
तत्र सामान्यमात्रस्य सद्भावे व्यवस्थापिते विस्पष्टार्थं सत्तायाः सद्भावानुमानमाह; यद्वा पूर्व प्रत्यक्षमुक्तमिदानीमनुमानमुच्यते । तत्र व्याप्तिसमर्थनार्थ दृष्टान्तं व्याचष्टे, यथा परस्परविशिष्टेषु व्यावृत्तेषु चर्मवस्त्रकम्बलादिषु अन्यस्मादर्थान्तरभूताद् नीलद्रव्यसम्बन्धान्नीलं नीलमिति
प्रत्ययानुवृत्तिः तथा परस्परविशिष्टे द्रव्यगुणकर्मसु अविशिष्टा सत् सदिति 25 प्रत्ययानुवृत्तिरिति दार्टान्तिकनिरूपणम् । सा च प्रत्ययानुवृत्तिरर्थान्तर
सम्बन्धाद् भवितुमर्हति, यत्तदर्थान्तरं सा सत्तेति सिद्धा। सत्तासम्बन्धात्
For Private And Personal Use Only