________________
Shri Mahavir Jain Aradhana Kendra
5
www.kobatirth.org
25
६२
व्योमवत्यां
व्याख्याताः *
* तस्य तु द्विविधस्यापि नित्यानित्यत्वनिष्पत्तयः संख्यया इत्यतिदेशः । तथाहि एकपृथक्त्वं नित्येष्वनिष्पद्यमानत्वान्नित्यम् । कार्येषु च कारणगुणपूर्वकमाश्रयविनाशादाशु विनश्यतीत्यतिदेशार्थः । द्विपृथक्त्वा - देर्द्वित्वादिवदपेक्षाबुद्धित उत्पत्तिर्विनाशस्तु तद्विनाशात् । विनाशाच्च । शतपृथक्त्वाद्युत्पत्तिस्तु शतसंख्योत्पत्तिन्यायेनेत्यतिदेशः ।
क्वचिदाश्रय
Acharya Shri Kailassagarsuri Gyanmandir
नन्वेवं तर्हि शतसंख्यातो न विशेषः स्यादित्याशङ्कयाह * एतावांस्तु विशेषः, एकत्वादिवदेकपृथक्त्वादिष्वपरसामान्याभावः * इति । यथा हि, संख्यात्वव्यतिरेकेणापरमेकत्वादिसामान्यमस्ति नैवम् एकपृथक्त्वादीति ।
अथानुगतज्ञानादयुक्तमेतत् न, अन्यथा तदुपपत्तेः । तथाहि द्रव्य - 10 गुणकर्मनिमित्तमबाध्यमानमनुगतं ज्ञानं सामान्यसत्तां दर्शयति । पृथक्त्वे च एकत्वादिसंख्यावशादनुगतज्ञानं घटत इत्याह संख्यया तु विशिष्यते तद्विशिष्टव्यवहारदर्शनात् । इदमेकं पृथक्, द्वे पृथक्, त्रीणि
*
1
कुत: ?
पृथगित्यादि ।
अथारोषद्रव्येष्वेकमेवास्तु पृथक्त्वं संख्यावद् विशेषणज्ञानत्वाद् विशेषण15 मपेक्षते । न च रूपादीनामन्यतमं निमित्तं तद्व्यवहारविलक्षणत्वादिति निमित्तान्तरेण भवितव्यमिति ।
[ इतः प्रभृति पृथक्त्वप्रकरणान्तः पाठः संयोगप्रकरणे आदर्शपुस्तके आसीत् किन्तु द्विपृथक्त्वोत्पादक प्रक्रियानिरूपकत्वादयं ग्रन्थस्तत्रासङ्गतो दृश्यतेऽतोऽत्र निवेशितोऽपि स्थानभ्रष्टत्वात् पाठभ्रष्टत्वाच्च सङ्गतिर्नैव 20 दृश्यते । स च विद्भिः स्वयं योजनीय: । ]
तत्क्रियया गुणबुद्धेरुत्पादो, द्रव्यबुद्धेरुत्पद्यमानता, द्वित्वस्मरणस्य विनश्यत्ता, अपेक्षाबुद्धेविनाशः, द्विपृथक्त्वगुणस्य विनश्यत्ता, ततो द्वे पृथगिति द्रव्यबुद्धेरुत्पादः, गुणबुद्धेविनश्यत्ता, द्वित्वस्मरणस्य विनाश:, अपेक्षाबुद्धिविनाशात् गुणस्य विनाश:, संस्कारस्योत्पद्यमानता, ततः संस्काराद् द्रव्यबुद्धेविनाश इति ।
यद् वा द्वित्वोत्पादिकाया अपेक्षाबुद्धेरुत्पादः, द्वित्वस्योत्पद्यमानता, द्विपृथक्त्वोत्पादिकायाश्चापेक्षा बुद्धेरुत्पद्यमानता,
ततोद्वित्वस्मरणस्योत्पादः
For Private And Personal Use Only