________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
लिङ्गलिङ्गिधियोरेव
(प्र० वा० २।८२)
२७७
१८१
वस्तुमात्रं गृहीत्वापि विमृश्य पक्षप्रतिपक्षाभ्यां व्यक्तयो नानुयन्त्यन्यत् व्यापारः कारकाणां हि
( श्लो० वा०, ४८३ ) (न्या०स० ११११४१) (प्र० वा० रा७०) ( श्लो० वा० ५४)
२११ २७०
श
शब्दोऽर्थाशकमाहेति
(प्र० वा० ३।१६७ )
२७१
४७
१४२
समवायिनः श्वैत्याच्छ्रत्यबुद्धेश्च सम्बद्धं वर्तमानञ्च संयुक्तसमवायादग्नेः संयोगाद्विभागाच्छब्दाच्च संयोगानां द्रव्यम् सपिर्जतुमधूच्छिष्टानां स्वतः सर्वप्रमाणानां साध्याभिधानात् पक्षोक्तिः सामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षात्
( वै० सू० ८.११९) ( श्लो० वा० १६०) ( वै० स० १०१२।७) (वै० म० २।२१३२) (वै० सू० १३१॥२७) (वै० सू० २१११५४) (श्लो० वा० २१७६) (प्र० वा० ४।१७) (वै० सू० २।२।१७)
room
For Private And Personal Use Only