________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमं परिशिष्टम्
२९३
१६८
तद्वचनादाम्नायस्य तयोः संवृतनानात्वाः तस्यापि कारणे शुद्धे तां ग्राह्यलक्षणप्राप्तां त्रपुसीसलोहरजतसुवर्णानां
(वै० सू० १।१।३ ) (प्र० वा० ३।६८) ( श्लो० वा० ५१) (प्र० वा० २१५१ .) ( वै० म० २०१७)
9 More
0 0 0
दृष्टञ्च दृष्टवत् दोषज्ञाने त्वन त्पन्ने द्रव्याणि द्रव्यान्तरमारभन्ते
( वै० स० २।२।१८) ( श्ला० वा० ६०) ( वै० म० १।१।१०)
धियो नीलादिरूपत्वे
(प्र० वा० २१४३३ )
११२
२७२
न याति न च तत्रासीत् नान्योऽनुभाव्यो बुद्धयास्ति निवृत्तिर्यदि तस्मिन्न
(प्र० वा० ३११५१) (प्र० वा० ॥३२७) (प्र० वा ४।२२४)
१०७
प
पदमभ्यधिकाभावात परमार्थतोऽसदपि पररूपं स्वरूपेण पश्यतश्चक्षुषा रूपं प्रकाशमानस्तादात्म्यात् प्रत्यक्षादेरनुत्पत्तिः प्रत्यक्षाधवतारस्तु प्रमाणपञ्चकं यत्र प्रमाणषटकविज्ञातो
(श्लो० वा० ४१२) (प्र. वा० १७१) (प्र० वा० १६९) (श्लो० वा० ९४) (प्र० वा० २।३२९) (श्लो० वा० ४७५) (श्लो० वा० ४७८) (श्लो० वा० ४७३ ) (इलो० वा० ४५०)
१८८
२७० २७०, २७२
१८७ १०८
oror
१७७
मन्त्राद्युपप्लुताक्षाणां महत्त्वादनेकद्रव्यवत्वात्
(प्र० वा. रा३५५) ( वै० सू० ४११६)
१०८
२७२
यत्रासौ वर्तते भावः यथादृष्टमयथादृष्टञ्च
(प्र० वा १४१५५) ( बै० सू० २।२।१९)
रूपरसगन्धस्पर्शाः
( वै० सू० ११११६)
For Private And Personal Use Only