SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 15 20 १९४ क्रियावत्त्वं गुणवत्त्वञ्चानुमेये पक्षेऽस्ति । तत्समानजातीये च सपक्षे सर्वस्मिन् गुणवत्त्वम् असर्वस्मिन् क्रियावत्त्वमस्तीति । उभयमप्येतद् अद्रव्ये * सत्तादौ 營 5 नास्त्येवेति तस्य गुणवत्त्वस्य क्रियावत्त्वस्य च यथोक्तम् वचनमपदेश इति 25 ब्यो भवत्यां वत्त्वाद् गुणवत्त्वाच्च * इति । च शब्देन प्रकारान्तरं क्रियावत्वेन गुणवत्वेन चेति दर्शयति । अनयोर्लक्षणेनाभिसम्बन्धोपदर्शनार्थमनुवादः । तथा च तत् सिद्धम् www.kobatirth.org * / हेत्वाभासनिरूपणम् एतेनासिद्धविरुद्धसन्दिग्धानध्यव सितवचनानामनपदेशत्वमुक्तं भवति । उभयासिद्धोऽन्यतरा सिद्धस्तद्भावासिद्धोऽनुमेया तत्रासिद्धश्चतुविधः, 10 सिद्धश्चेति । तत्रोभयासिद्धः, उभयोर्वादिप्रतिवादिनोरसिद्धो यथा अनित्यः शब्दः सावयवत्वादिति । अन्यतरासिद्धो यथा अनित्यः शब्दः कार्यत्वादिति । तद्भावासिद्धो यथा धूमभावेनाग्न्यधिगतौ कर्तव्यायामुपन्यस्यमानो वाष्पो धूमभावेनासिद्ध इति । अनुमेयासिद्धो यथा पार्थिवं द्रव्यं तमः कृष्णरूपवत्त्वादिति । Acharya Shri Kailassagarsuri Gyanmandir 咨 * • एतेन सामर्थ्याद् अपदेशाभासा निरस्ता भवन्तीति स्ववाक्ये परिवर्जनार्थं परवाक्ये चोद्भावनार्थं संलक्ष्यते । तत्रेदं सामान्यलक्षणम्, अपदेशवदाभासमानाः सम्यङ् मतौ अपदेशाभासाः । [ अ ] हेतु [ रवि ? रपि वि] पर्यस्त बुद्धेर्हेतुव [दा?द्] भासते इति सम्यङ्मताविति पदम् । एतस्मिंश्च पक्षेऽन्यतरासिद्धस्य सम्यङ्मतौ हेतुवदाभासमानत्वं चिन्त्यम् । तस्य हि पक्षधर्मत्वादिमत्वमित्यतो हेतुवदाभासमानत्वाद् हेत्वाभासा इति सिद्धं लक्षणम् । यस्य तु हेतुरपि तस्य पक्षधर्मत्वाद्युपदर्शनेन हेतुत्वप्रतिपत्तौ यत्नः कार्यस्तप्रतिपत्तेर्ह्यर्थप्रतिपत्तौ कारणत्वादिति । अत एव अन्यतरासिद्धो यद्यपि वस्तुवृत्त्या हेतुस्तथापि पक्षधर्मतया परेणाप्रतिपन्नत्वाद् असिद्धबुद्धिं जनयतीति । प्रतिपन्ने च प्रमाणतः पक्षधर्मत्वेन साध्यसिद्धेर्भावाद् हेतुरेवेति । For Private And Personal Use Only अन्ये तु अहेतवः पक्षधर्मत्वाद्यन्यतमरूपाननुविधानात् समानधर्माणो हेत्वाभासा इति ।
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy