________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वैधकरणम्
१९३
इति ब्रुवतः । वैशेषिकशास्त्रे हि असदुत्पद्यत इति प्रसिद्धम् । न शब्दोऽर्थप्रत्यायक इति स्ववचनविरोधी । यदि हि शब्दोऽर्थप्रत्यायको न भवति, कथमस्यार्थस्य ज्ञापनार्थं शब्दोच्चारणं न विरुध्येत इति ।
अथ प्रमाणत्रित्वे सति कथं विरोधबहुत्वम् ? लोकप्रसिद्ध्यपेक्षया । यद्यपि आगमविरुद्धस्य प्रत्यक्षविरुद्धस्य चामी भेदास्तथापि स्ववचनविरुद्धः स्वशास्त्रविरुद्धश्चेत्यादिव्यपदेशो जनानाम् अतस्तथैवाभिधानम् । अनुमानस्य तु अनुमानान्तरेण विरोधासम्भवेऽपि स्वकीयानुमानस्य बलवत्वादयं व्यपदेशो ऽनुमानेन प्रतिज्ञा बाध्यत इति ।
हेतुवैषम्यंम्
Acharya Shri Kailassagarsuri Gyanmandir
10
लिङ्गवचनमपदेशः । यदनुमेयेन सहचरितं तत्समानजातीये च सर्वत्र सामान्येन प्रसिद्धं, तद्विपरीते च सर्वस्मिन्नसदेव तल्लिङ्गमुक्तम् । तस्य वचनमपदेशः । यथा क्रियावत्त्वाद् गुणवत्त्वाच्च तथा च तदनुमेsस्ति तत्समानजातीये च सर्वस्मिन् गुणवत्त्वम् असर्वस्मिन् क्रियावत्त्वम् । उभयमप्येतद् अद्रव्ये नास्त्येव, तस्मात् तस्य वचनमपदेश इति सिद्धम् ।
}
For Private And Personal Use Only
*
5
營
प्रतिज्ञानन्तरं हेतुलक्षणमाह * लिङ्गवचनमवदेशः * इति । अर्थलक्षणत्वाद् वचसामिति लिङ्गलक्षणानुवादेन अपदेशस्य लक्षणाभिधानमिति । • यदनुमेयेन सहचरितं तत्समानजातीये सर्वत्र च सामान्येन प्रसिद्धम् * यथाभूतो धर्मः पक्षे तत्समानः सपक्षे प्रसिद्धो न पुनविशेष:, अन्यधर्माणामन्यत्रावृत्तेः । सर्वत्र चेति व्यापकाव्यापकभेदं दर्शयति । : तद्विपरीते 20 च विपक्षे सर्वत्र नास्त्येवेति विपक्षादत्यन्तव्यावृत्ति दर्शयति । प्रकरणसमकालात्ययापदिष्टयोश्च व्युदासः पूर्ववदित्येतत् * लिङ्गमुक्तम् * इति लक्षणानुवादः । तस्य वाचकं वचनं तृतीयान्तं पश्चम्यन्तं वा अपदेशः | तथा च अयमितरस्मात् भिद्यते यथोक्तलिङ्गवचनत्वात्, यस्तु न भिद्यते न चासावेवम्, यथा प्रतिज्ञादिरिति ।
तस्य व्यापकाव्यापकस्वरूपोपदर्शनार्थम् उदाहरणद्वयम् यथा क्रिया
२५
15
25