________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८०
व्योमवत्यां
सम्भवोऽप्यविनामावित्वादनुमानमेव ।
सम्भवः प्रमाणान्तरमिष्टं परैः । तनिषेधार्थं * सम्भवोऽप्यविनाभावित्वादनुमानमेव * इति वाक्यम् । यत्र हि सहस्रं तत्रावश्यं शतं] सम्भव
तीत्यविनाभावस्य ग्रहणात् । तथा च सहस्रं स्वसमुदायि शतवत् सहस्रत्वात् 5 पूर्वोपलब्धसहस्रवत् ।
अभावोऽप्यनुमानमेव । यथा उत्पन्न कार्य कारणसद्भावे लिङ्गम्, एवमनुत्पन्न कार्य कारणासद्भावे लिङ्गम् ।
कार्यानुत्पादेन कारणाभावः प्रतीयत इत्यभावरूपतयैव प्रमाणान्तरमिति केचित् । तनिषेधार्थं न परं सम्भवः * अभावोऽप्यनुमानमेव * इति । * यथा 10 उत्पन्न कार्य कारणसद्भावे लिङ्गम् * अविनाभावस्य पूर्वमेव ग्रहणात्, तथा
* अनुत्पन्न कार्य कारणासद्भावे * कार्यानुत्पादस्य कारणाभावेनाव्यभिचारात् । तथा च कार्यानुत्पत्तिः कारणाभाववती कार्यानत्पत्तित्वाद् उभयाभिमतकार्यानुत्पत्तिवत् ।
अथ सदुपलम्भकप्रमाणपञ्चकव्यावृत्त्या वस्तुनोऽभावस्य ग्रहणमिति 15 प्रमाणान्तरमभावः । यथा हि, भावांशपरिच्छेदे भावस्य व्यापारस्तथा तदभावपरिच्छेदे अभावस्याप्यभ्युपगन्तव्यः । तदुक्तम्,
प्रत्यक्षाद्यवतारस्तु भावांशो ग्रह्यते यदा। व्यापारस्तदभावस्याप्यभावांशे जिघृक्षते ।।
(श्लो० वा० पृ० ४७८) 20 तथा हि, न प्रत्यक्षेणाभावस्य ग्रहणम्, तेन सम्बन्धाभावात् । सम्बद्धं वर्तमानञ्च गृह्यते चक्षुरादिना ।
(श्लो० वा० पृ० १६०) प्रत्यक्षाभावादनुमानस्याप्य[प्रवृत्तिः, तस्य सम्बन्धिग्रहणापेक्षित्वात् । __ एवं शब्दस्यापि । उपमानार्थापत्त्योश्चाव्यापारात् प्रमाणपञ्चकाभावेनैव 25 प्रमेयाभावस्य ग्रहणमिति । तदुक्तम्,
For Private And Personal Use Only