________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणसामान्यसाधयम् विशिष्टत्वे सति स्वाश्रयैकजातीयव्यवच्छेदकत्वाद् विशेषगुणाः । आश्रयमात्रव्यवच्छेदकत्वं न सम्भवतीति स्वाश्रयपदम् । तथापि निविशेषणस्य रूपादेश्रियव्यवच्छेदकत्वमिति विशेषविशिष्टपदम् । संख्यादयोऽपि गन्धैकार्थसमवेताः क्षितेर्व्यवच्छेदकाः, स्नेहैकार्थसमवेताश्चोदकस्य, तन्निरासाय स्वसमवेतपदम् । यथा हि, रूपे शुक्लत्वादिविशेषणं समवेतं रसे च मधुरत्वादि नैवं । स्नेहो गन्धो वा संख्यादौ समवेत इति व्यवच्छेदः । तथाप्यणुपरिमाणं परमाणूनां व्यवच्छेदकमिति स्वाश्रयैकजातीयपदम् । तथाहि परमाणुपरिमाणं स्वसमवेतविशेषणोपेतं स्वाश्रयस्य परमाणुवातस्य चतुर्विधस्य व्यवच्छेदकं नैकजातीयस्येति । एवं परममहत्वमपीति ।
रूपञ्च स्वसमवेतशुक्लत्वाद्यनेकविशेषणोपेतमेकजातीयाया: क्षितेर्व्यवच्छे- 10 दकम्, नियमेन शुक्लत्वविशिष्ट मुदकस्य, शुक्लभास्वरञ्च तेजस इत्यादि विशेषः पूर्वोक्त एव द्रष्टव्यः ।
तदेवं स्वसमवेतविशेषविशिष्टत्वे सति स्वाश्रयैकजातीयव्यवच्छेदकत्वाद् विशेषगुणा एव । एत एव विशेषगुणा इत्यवधारणम् ।
संख्यादयो . वेगान्ताः सामान्यगुणा एव । विशेषगुणलक्षणरहितत्वाद् 15 एत एव सामान्यगुणाः । एकैकेन्द्रियग्राह्यगुणाः
शब्दस्पर्शरूपरसगन्धा बाहोकैकेन्द्रियग्राह्याः । इदानीमेकानेकेन्द्रियग्राह्यत्वं दर्शयन्नाह शब्दस्पर्शरूपरसगन्धाः बाह्येनैकैकेनेन्द्रियेण गृह्यन्त इति तद्ग्राह्या: । बाह्यग्रहणमन्तःकरणव्यवच्छेदार्थम् । 20 तद्विवक्षा हि द्वीन्द्रियग्राह्यत्वात् । अवधारणञ्च एत एव नियमेन बााँकैकेन्द्रियग्राह्याः, तथानेकेन्द्रियग्राह्या न भवन्तीति । द्वीन्द्रियग्राह्यगुणोद्देशः संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वद्रवत्वस्नेह
वेगा द्वीन्द्रियग्राह्याः । संख्यादयो वेगान्ता द्वीन्द्रियग्राह्या एव । नियमेनैत एव द्वीन्द्रिय
25
For Private And Personal Use Only