________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवैदप्रकरणम्
२५१
चेत्यवयवावयविनौ
तयोदिग्देशविशिष्टसंयोगविभागाः, तद्भेदादिति । तदेवाह यो हि द्रष्टा अवयवानां पार्श्वतः पर्यायेण दिक्प्रदेश: संयोगविभागान् पश्यति तस्य भ्रमणप्रत्ययो भवति । यस्त्ववयविन्यूर्ध्व प्रदेशाद् विभागमधः संयोगञ्चावेक्षते तस्य पतति पत्रमिति पतनप्रत्ययो भवति । यः पुनर्नालि कान्तदेशे गतन्तिर्देशे संयोगं बहिर्देशे च विभागं पश्यति तस्य प्रविशति पत्रमिति प्रवेशनप्रत्ययः । तस्मात् सिद्धः कार्यभेदान्निष्क्रमणादीनां प्रत्ययभेदो न जातिभेदादिति ।
अन्ये तु भ्रमणरेचनस्यन्दनोर्ध्वज्वलनादिभेदेन कर्मणामसङ्ख्यातत्वानिष्क्रमणादीनां जातिभेदात् प्रत्ययभेदसिद्धौ न किञ्चिद् बाधकमस्तीत्यतो नेदं स्वमतमिति । न च भ्रमणरेचनादीनां गमन एवान्तर्भाव इति मन्यन्ते । 10 एतत्तु न युक्तम्, तस्य कर्मत्वपर्यायत्वेन वच्यमाणत्वात्, जातिसङ्करप्रसङ्गस्य च बाधकस्य दृढत्वादिति ।
भवतूत्क्षेपणादीनां जातिभेदात् प्रत्ययभेदः, निष्क्रमणादीनान्तु कार्यभेदादिति । अथ गमनत्वं किं कर्मत्वपर्यायः ? आहोस्विदपरं सामान्यमिति । कुतस्ते संशय: ? समस्तेषूत्क्षेपणादिषु कर्मप्रत्ययवद् गमनप्रत्ययाविशेषात् कर्मत्वपर्याय इति गम्यते । यतस्तूत्क्षपणादिवद् विशेषसञ्ज्ञयाभिहितं तस्मादपरं सामान्यं स्यादिति ? न । कर्मत्वपर्यायत्वात् । आत्मत्वपुरुषत्ववत् कर्मत्वपर्याय एव गमनत्वमिति । अथ विशेषसंज्ञया किमर्थं गमनग्रहणं कृतमिति ? न श्रमणाद्यविरोधार्थत्वात् । उत्क्षेपणादिशब्दैरनवरुद्धानां श्रमणपत नस्यन्दनादीनामवरोधार्थ गमनग्रहणं कृतमिति । अन्यथा हि यान्येव चत्वारि विशेषसंज्ञयोक्तानि तान्येव सामान्यविशेषसंज्ञाविषयाणि प्रसज्येरन्निति । अथवा अस्त्वपरं सामान्यं गमनत्वमनियत दिग्देश संयोगविभागकारणेषु भ्रमणादिष्वेव वर्तते । गमनशब्दस्तुत्क्षेपणादिषु भाक्तो द्रष्टवनः स्वाश्रयसंयोगविभागकर्तृत्वसामान्यादिति ।
भवत्क्षेपणादीनां जातिभेदाद् भेदो न निष्क्रमणादीनाम् । अथ गमत्वं किं कर्मत्वपर्याय: 'घट: कलश:' इति पर्यायवत्, आहोस्विदपरं सामान्यम्,
For Private And Personal Use Only
5
15
20
25