SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 5 10 www.kobatirth.org 25 व्योमवत्यां Acharya Shri Kailassagarsuri Gyanmandir १४८ अनुमेय: पक्ष: [ प्रत्ययाद्यधर्म ? प्रतिपिपादयिषितधर्म] विशिष्टो धर्मी तेन व्याप्त्या सम्बद्धम् । व्याप्तिस्तु विवरणवाक्यसहचरितपदाल्लभ्यते । अन्यथा हि पक्षैकदेशे वर्तमानस्यानुमेयेन साहचर्यं स्यात् । यथा नित्या: परमाणवो गन्धवत्त्वाद् अतोऽस्य व्यवच्छेदः सहचरित पदेन । अनुमेयेन सम्बद्धमेवेत्यवधारणाद् भागासिद्धव्युदास इति चान्ये | तदसत्, यत एवकारकरणं ततोऽन्यत्रावधारणमिति न्यायाभ्युपगमेनानुमेय - सम [ धृतं ? व्याप्तं ] स्यात् ( न ?) लिङ्गम् । अनुमेयो हि लिङ्गं न जहातीति व्याप्त्या पक्षे सम्बन्धो ज्ञायते । लिङ्गस्य त्वनवधारणादन्यत्रापि वृत्तिर्ज्ञायत इति व्यर्थं तदन्विते प्रसिद्धमिति पदमवधारणार्थं क्रियते । तत्रापि तदन्विते प्रसिद्धमेवेत्यवधारणाभ्युपगमे सपक्षैकदेशवृत्तेरगमकत्वप्रसङ्गात् । अथ विपक्षवृत्तिप्रतिषेधार्थं तदन्वित एव प्रसिद्धमित्यवधार्यते । नन्वेवमनवधारणेनैव विपक्षाद् व्यावृत्तिसिद्धेः व्यर्थं ' तदभावे च नास्त्येव' इति पदम् । तथानु15 मेयेनैव सम्बद्धमित्यवधारणं बाधितम् । अथ समुच्चीयमानावधारणमेतत् । तथाहि, पक्षे वृत्तौ सिद्धायां विपक्षादेव व्यवच्छेदार्थमवधारणम् तथाप्यवधारणस्य विद्यमानज्ञापकत्वाद् विपक्षादत्यन्तं व्यावृत्तिस्ततोऽपि लभ्यत इति व्यर्थं 'तदभावे च नास्त्येव' इति पदम् । तस्यापि विद्यमानज्ञापकत्वादिति । न चान्वयोपदर्शने सति व्यतिरेकाभिधानम्, व्यतिरेकाभिधाने त्वन्वयस्या20 प्रतिपादनम्, एकाभिधानेनापरस्यार्थादापन्नत्वात् स्वशब्देन पुनर्वचनं पुनरुक्तमेव स्यादित्येवंविधार्थकथनार्थम् ' तदभावे च नास्त्येव' इति वचनमशब्दार्थत्वात्, परार्थानुमानस्य चाप्रस्तुतत्वात्, तत्रैष न्याय इति । तस्मादवधारणं विनैव प्रकारान्तरेण पक्षैकदेशवृत्तिव्युदासो वाच्यः । अन्ये तु पुनरिति वीप्साभिधानस्य विवक्षितत्वाल्लिङ्गं पुनः पुनर्यदनुमेन सम्बद्धमिति पक्षे व्याप्तिर्लभ्यत इति ब्रूवते । येषान्तु सर्वं वाक्यं सावधारणमिति मतं तल्लक्षणे तद् दूषणमनिवार्यमूह्यम् । यथा, 'अनुमेयेऽथ तत्तुल्ये सद्भावोऽसति नास्तिता' For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy