________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम् यदि च विवक्षासूचकत्वेनैव प्रामाण्यमिष्येत, तहि सर्ववाक्यानां तत्राव्यभिचारादविशेषेण प्रामाण्ये वादिप्रतिवादिनोविवादे जयपराजयव्यवस्था न स्यात् । अथ यद्वाक्यमर्थप्रतिबन्धां?द्धां विवक्षां सूचयति, तदेव प्रमाणं न सर्वमिति चेत्, न, शब्दवद् विवक्षाणामपि एकान्तेन अर्थप्रतिबन्धाभावात् । तथा च अर्थ दर्शनानुस्मरणक्रमेण विवक्षाकाले नार्थस्यावस्थानमस्तीति । अतो 5 बाह्यार्थाध्यवसाये सत्येव प्रवर्तन्ते न 'दृश्यविकल्प्यावर्थावेकीकृत्य तत्समारोपेण' इति। ___ न च दृश्यस्यानुपलब्धेविकल्प्येनकीकरणं युक्तम्, उपलभ्यमानपदार्थे हि चन्द्रादौ द्वित्त्वादिसमारोपस्यान्यत्रोपलब्धेः, शब्दार्थप्रतिपत्तौ बाधकानुपपत्तेश्च मृषैषा कल्पना।
यच्चेदं विवक्षाक्रमेण शब्दोत्पत्तिकाले नार्थस्यावस्थानमस्तीति, तदपास्तम्, क्षणिकत्वानभ्युपगमेन ।
__ अथ सामान्यविशेषव्यतिरिक्तविषयाभावादप्रमाणत्वं शब्दानाम्, तदसत्, एकान्तेन प्रमाणेषु व्यवस्थानभ्युपगमात् । तथा च, आगमादात्मा प्रतीयते, पुनरुत्पादलिङ्गैः योगबलाच्च प्रत्यक्षतोऽपीति संप्लवः । क्वचिद् व्यवस्था 15 च । यथा आगमस्य मेध्यामेध्यप्रतिपत्तौ, इन्द्रियाणां स्वविषयेष्विति । अतः प्रत्यक्षादिविषयेऽपि शब्दस्य प्रवृत्तेर्न विषयान्तराभावस्तदप्रामाण्ये हेतुरिति । विषयद्वैविध्येन च प्रमाणद्वित्त्वावधारणे दूषणं गुरुभिविस्तरेणाभिहितमिति नेहोच्यते।
__यत्तु शब्दानां स्वलक्षणविषयत्वे अन्धानन्धयोरविशेषप्रसङ्ग इत्युक्तम्, 20 तदसत्, विषयैकत्वेऽपि करणभेदेन प्रतिपत्त्योर्भेदात् । अन्धस्य हि शब्दाद् रूपविषयं विज्ञानमुत्पद्यते, न तु चाक्षुषमिति । यस्य च अपरोक्षं चाक्षुषं विज्ञानमस्ति, असौ अनन्धः । शब्दो हि व्यवहितमप्यर्थं प्रकाशयति, सन्निकृष्टञ्च इन्द्रियम् इत्यनयोविभिन्न प्रतिपत्तिजनकत्वम् ।
यत्तु त्वगिन्द्रियाग्निसम्बन्धादिव दाहशब्दादपि दाहार्थः सम्प्रतीयतेत्यु,- 25 क्तम्, तत्र यदि दाहो दुःखम्, तत्प्रतीयत एव दाहशब्दात् । न चैवं श्रोतुर्दुःखि
For Private And Personal Use Only