SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७४ व्योमवत्या त्वप्रसङ्गः, दुःखासमवायात् । यस्य हि दुःखं समवेतमुपजातम्, स एव दुःखी, न तु दाहशब्दाद् आत्मनि समवेतं दुःखमुत्पद्यते । किं तहि ? परात्मसमवेतमपि ततो विजानातीति । स्फोटादिलक्षणस्तु दाहस्त्वचोऽग्निसम्बन्धादुपजायते, न दाहशब्दादिति। तस्मादेधाग्निसम्बन्धादुत्पन्नस्फोटादिकार्यस्तजनितदुःखम् आत्मान्तःकरणसम्बन्धाद् अनुभवतीति दुःखीत्यतिदिश्यते । दाहाब्दञ्च अन्यथैव अनुत्पन्नस्फोटादिकार्यो दुःखं परात्मगतं प्रतिपद्यते, इत्यदूषणमेतत् । न च स्वलक्षणस्य निर्भागतया शुक्लादिशब्दानां पर्यायत्वप्रसङ्गः, धर्मर्धामणोर्व्यतिरेकान् प्रत्ययभेदस्य भेदलक्षणत्वादित्युक्तम् । तस्माद् भिन्न10 प्रवृत्तिनिमित्तानां शब्दानामेकार्थत्वेऽपि न पर्यायत्वमिति । न चापोहः शब्दार्थः, तस्यैवासम्भवादिति वक्ष्यामः । यत्तु वास्तवार्थविषयत्वे पुरुषेच्छावशेन अनियतार्थत्वं न स्यादिति, तदसत्, नैमित्तिकशब्दानां निमित्तवशेन प्रवृत्ते नियतार्थत्वम्, यादृच्छिका नान्तु पुरुषेच्छावशेन अनियतार्थत्वमिष्यत एव, बाधकानुपपत्तश्च न तैमिरि15 कस्य द्विचन्द्रदर्शनवच्छाब्दो व्यवहारः । तथाहि, तैमिरिकस्य द्विचन्द्रदर्शने तिमिरोत्पत्तेः प्रागूर्वञ्च बाधकमस्ति, अनुपजाततिमिरस्य तु सर्वदा, न चैवं शब्दव्यवहारे। यत्तु मिथ्याज्ञानाविशेषेऽप्यर्थक्रियासिद्धिः, यथा मणिप्रदीपप्रभयोरित्युक्तम्, तदपरिज्ञानात् । तथाहि, समीपत्तिनो यन्मणावेव विज्ञानं तदे20 वार्थक्रियाजनकम्, न प्रभायामिति । शाब्दज्ञानन्तु अर्थप्राप्तिपर्यन्तव्यवहारोपलब्धेरिन्द्रियजज्ञानवद् भ्रान्तं न भवतीति । न च वास्तवसम्बन्धाभावे शब्दानाम् अश्वशब्दादश्वाध्यवसायो गोशब्दाच्च गव्यध्यवसाय इति विकल्पनियमो घटते, दृष्टश्चासाविति । तथाश्वशब्देऽपि सम्बन्धाग्रहे सम्बन्धिप्रत्ययो न स्यादित्यलमतिविस्तरेण । 25 तदेवं तादात्म्यतदुत्पत्तिप्रतिबन्धस्य पूर्वमेव प्रतिषेधात् शब्दानान्तु For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy