________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संख्या वैधर्म्यप्रकरणम्
कपालवत् । तथा च त्र्यणुकमादौ पक्वापक्वमुत्पद्यते, महतः (?) पार्थिवद्रव्यस्य कार्यत्वात्, घटवदिति ।
"
Acharya Shri Kailassagarsuri Gyanmandir
न च युगपदशेषपरमाणुषु कर्मोत्पत्तिद्वारेण पाकजोत्पत्तिर्व्याख्येया, शीघ्रपाकानुपलब्धेः उपरि स्थापितानाञ्च पातप्रसङ्गाच्चेति ।
संख्या वैधम्
३१
एकत्वादिव्यवहारहेतुः संख्या ।
सा पुनरेकद्रव्या चानेकद्रव्या च । तत्रैकद्रव्यायाः सलिलादिपरमाणुरूपादीनामिव नित्यानित्यत्वनिष्पत्तयः । अनेकद्रव्या तु द्वित्वादिका परार्धान्ता ।
For Private And Personal Use Only
5
अथेदानीमुद्देशक्रमेणावसरप्राप्तायाः संख्याया लक्षणपरीक्षार्थम् *एक- 10 त्वादिव्यवहारहेतुः संख्या * इत्यादिप्रकरणम् । व्यवहृतिर्व्यवहारो ज्ञानम्, व्यवहियतेऽनेनेति व्यवहारोऽभिधानम् तयोर्हेतुः संस्येत्युच्यमाने सर्वेऽपि पदार्थास्तथाभवन्तीत्येकादिग्रहणम् । तथाप्येकादिरूपस्य व्यवहारहेतुत्वमाकाशात्मनोविद्यत इति विशेषणत्वे सतीति विशेषणमूह्यम् । तथाप्येकत्वादिसामान्यम् एवं भवतीति द्रव्यविशेषणत्वे सति इति पदम् [ऊह्यम् ] । तथाहि, संख्या, इतरेभ्यो भिद्यते, द्रव्यविशेषणत्वे सत्येकादिव्यवहारहेतुत्वात्, यस्तु न भिद्यते न चासावेवम्, यथा रूपादिरिति । व्यवहारो वा साध्यः ।
तत्र संख्यायास्त्वाश्रयद्वारेण भेदनिरूपणार्थं लक्षणेन लक्ष्यमाणस्यैकानेकत्वोपलब्धौ संशये सति तन्निरासार्थञ्च * सा पुनरेकद्रव्या चानेकद्रव्या च इति वाक्यम् । एकमेव द्रव्यमाश्रयोऽस्या इत्येकद्रव्या । अनेकमेव [ द्रव्यम् ] 20 ( अत्रापि नश्यद्रूपाया: ?) आश्रयोऽस्या इत्यनेकद्रव्या *तत्रैकद्रव्यायाः सलिलादिपरमाणुरूपादीनामिव नित्यानित्यत्वनिष्पत्तयः इत्यतिदेशं करोति ।
15
ननु चात्र नित्यत्वे साध्ये हेतुर्नास्ति, अनित्यत्वे तु दृष्टान्ताभाव इति न्यूनं वाक्यम् ? न । व्यतिरेकमुखेन हेतोर्लाभात्, विग्रहभेदेन दृष्टान्तस्येति । तथाहि निष्पद्यमानत्वाद् अनित्यत्वमित्युक्ते सामर्थ्याद् गम्यत एवानिष्पद्य- 25 मानत्वेन नित्यत्वमिति । दृष्टान्तोऽपि सलिलमादौ यस्यासौ सलिलादिस्तस्य परमाणवः, तद्रूपादीनामिव नित्यत्वम् । यथा हि सलिलादिपरमाणुषु अनि -