________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
व्योमवत्यां
पद्यमानत्वाद् रूपादयो नित्यास्तद्वद् एकत्वं नित्येष्वनिष्पद्यमानत्वेनैव नित्यमिति ।
अनित्यायान्तु सलिलस्यादिपाठापेक्षया पृथिवी, तस्याः परमाणवस्तद्रू पाणामिवेति । दृष्टान्तस्तु यथा हि पार्थिवपरमाणुरूपादयो निष्पद्यमानत्वाद् 5 अनित्यास्तद्वदेकत्वं कार्येषु निष्पद्यमानत्वादनित्यमिति ।
न च पार्थिवपरमाणुरूपादीना मिव एकत्वादीनामग्निसंयोगादुत्पत्तिः, वैलक्षण्याप्रतिपत्तेः । स्पर्शे तु वैलक्षण्याप्रतिपत्तावप्यग्निसंयोगजत्वेऽनुमानमुक्तं पृथिव्यधिकारे । न च तत्सामान्यगुणेषु सम्भवतीति ।
अन्ये तु सलिलञ्च तदादिपरमाणवश्चेति तच्छब्दलोपेन समासं 10 कुर्वते । अनित्यत्वे सलिलरूपादि दृष्टान्तः, नित्यतायाञ्च तदादिपरमाणुरूपमित्यलम् ।
अनेकद्रव्या तु, द्वित्वमेव आदिर्यस्याः सा, द्वित्वादिका । परार्धमेवान्तेऽवसाने यस्याः सा परार्धान्ता । न हि परादू मियत्ताव्यवहारः सम्भवती
त्यागमे पठ्यते। 15 द्वित्वोत्पत्तिविनाशकारी
तस्याः खल्वेकत्वेभ्योऽनेकविषयबुद्धिसहितेभ्यो निष्पत्तिरपेक्षाबुद्धिविनाशाद विनाश इति । कथम् ? यदा बोद्धश्चक्षुषा समानासमानजातीययोर्द्रव्ययोः सन्निकर्षे सति तत्संयुक्तसमवेतसमवेतैकत्वसामान्ये
ज्ञानोत्पत्तावेकत्वसामान्यतत्सम्बन्धतज्ज्ञानेभ्य एकत्वगुणयोरनेकविष20 यिणी एका बुद्धि रुत्पद्यते एकत्वसामान्यबुद्धेश्च विनश्यत्ता, ततस्तामपक्ष्यैकत्वान्यां स्वाश्रययोद्वित्वमारभ्यते ।
*तस्याः खल्वेकत्वेभ्योऽनेकविषयबुद्धिसहितेभ्यो निष्पत्तिः, अपेक्षाबुद्धिविनाशाद विनाशः इति संक्षेपेणोत्पत्तिविनाशकारणं दर्शयति । नन चात्र
बहत्वनिर्देशाद द्वित्वोत्पत्तिर्न लभ्यते। न हि द्वित्वमेकत्वेभ्यो भवतीति । 25 न। द्विवचनबहुवचनाभ्यां विग्रहाश्रयणात् । तथा टेकत्वेऽनेकत्वानि चेत्येक
शेषः, प्रकृतिसारूप्यस्य विवक्षितत्वात् । वचनसारूप्येण त्वेकशेषाभ्युपगमे धवखदिरादिष्वेकशेषप्रसङ्गः स्यात् । अत एकत्वेभ्योऽनेकत्वसंख्योत्पत्तिरित्य
For Private And Personal Use Only