________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
सूत्रार्थस्तु, अनेकं द्रव्यं जनकमस्येतीत्यनेकद्रव्यं तेन सह समवायात् स्वगतविशेषनियतसद्भावे क्वचिद् रूपोपलब्धिर्यदभावाच्चानुपलब्धिः स एव सहकारिविशेषोऽपदिश्यते । तस्माच्च रूपं प्रत्यक्षम् । एतच्च रसनादिप्रत्यक्षे समानमिति ।
*पृथिव्युदकज्वलनवृत्ति* इत्याश्रयनिरूपणम्, पूर्वपदापेक्षं वा लक्षणमिति । तथाहि, चक्षाह्यत्वं द्रव्यत्वस्याप्यस्तीति चक्षुषैव गृह्यत इति [ सावधारणं ] विशेषणम् । तथापि चक्षुषैव गृह्यते रूपत्वसामान्यमिति पृथिव्युदकज्वलनवृत्तिपदम् । पृथिव्यादिवृत्तित्वञ्चान्येषामप्यस्तीति नियमग्रहणम् । अतो रूपम्, इतरस्माद् भिद्यते, नियमेन पृथिव्युदकज्वलनवृत्तित्वे सति चक्षुषैव गृह्यमाणत्वात्, यस्तु न भिद्यते न चासावेवम्, यथा रसादिरिति।
___ * द्रव्याधुपलम्भकम् * इत्यर्थक्रियाकथनम्। द्रव्यादीनुपलम्भयतीति द्रव्याद्युपलम्भकम्, द्रव्योपलब्धेः कारणमिति। तथा “महत्त्वा
दनेकद्रव्यवत्त्वाद् रूपविशेषाच्च द्रव्यं प्रत्यक्षम्' (वै० सू० ४।११६) "तत्स15 मवायाच्च गुणादयोऽपि प्रत्यक्षाः" (वै० सू० ?) इत्युपलब्धौ रूपविशेषस्य कारणत्वमुक्तम् । पूर्वपदापेक्षमेतल्लक्षणमभ्यूह्यम् ।
*नयनसहकारी इति स्वगतरूपोत्कर्षाद् बाह्यरूपप्रकाशकमित्युपदर्शयति । न च पूर्वेणाविशेषः, करणस्थस्य रूपोत्कर्षस्याभिधानात्, प्राक्तनेन तु कर्मगतस्येति ।
*शुक्लाद्यनेकप्रकारम् इति भेदनिरूपणम् । तदप्यसाधारणमेव । *सलिलादिपरमाणुषु नित्यम् , विनाशकारणाभावात् । पार्थिवपरमाणुष्वग्निसंयोगविरोधि इति, अग्निसंयोगेन विरोधो विनाशोऽस्येति । न चानुत्पत्तिमतो विनाशः सम्भवतीत्यन्यस्योत्पत्तिविनाशकारणस्याभावाद् अग्नि
संयोगादेवोत्पद्यते । सर्वकार्येषु कारणगुणपूर्वप्रकमेणोत्पत्तिराश्रयविनाशा25 देव विनाश इति वक्ष्यामः पाजजरूपपरीक्षायाम् । रसवैधय॑म्
रसो रसनग्राह्यः, पृथिव्युदकवृत्तिः,जीवनपुष्टिबलारोग्यनिमित्तम् ।
20
For Private And Personal Use Only