________________
Shri Mahavir Jain Aradhana Kendra
;
10
15
20
www.kobatirth.org
व्योमdत्यां
१५८
विशिष्टस्य नदीपूरस्य वृष्टिकार्यत्वेन पूर्वमुपलम्भात् पुनस्तदुपलम्भे सति युक्तमनुमानम् अयं नदीपूर : वृष्टिकार्य : विशिष्टनदीपू रत्वात् पूर्वोपलब्धनदीपूरवदिति । पूरस्तूभयतटव्यापकोदकसंयोगः, स पारम्पर्येण वृष्टिकार्य इति कारणमपि कार्यजनकत्वेन पूर्वमुपलब्धेरुपलभ्यमानं तल्लिङ्गम् ।
Acharya Shri Kailassagarsuri Gyanmandir
यथा च विशिष्ट मेघोन्नतिर्वर्ष कर्मण इति । अथ कारणस्यावश्यं कार्यजनकत्वेनानुपलम्भात्, कार्याणाञ्च अनियतात् कारणादुत्पत्तेर्व्यभिचारः । तथाहि, मेघोन्नतिसद्भावेऽप्येकदा वृष्टिर्न दृष्टा । कार्यञ्च अनियतात् कारणादुत्पद्यमानं दृष्टम् । यथा वृश्चिकाद् वृश्चिको जायते, गोमयात्, सर्पाच्चेति । एवमन्यत्राप्यनियतं कारणमभ्यूह्यम् इति कथं कार्यात् कारणविशेषप्रतिपत्तिः, कारणाच्च कार्यविशेषस्येति ? नैतदेवम्, कारणविशेषस्य कार्यंविशेषगमकत्वमित्यभ्युपगमात् । यस्तु विद्यमानमपि विशेषं नावबुध्यते तस्यापराधो नानुमानस्येत्यदोषः ।
तथा धूमोऽग्नेः संयोगी, अथ संयोगस्योभयनिष्ठत्वाविशेषे कथमेक नियमेन साधनमितरच्च साध्यमिति व्यवस्था ? तदविनाभावेऽपि समानम्, तस्याप्युभयनिष्ठत्वात् कथमेषा व्यवस्था स्यात् ? अथ यस्योपलम्भादनुमेये प्रतिपत्तिस्तदेव साधनं नान्यदिति चेत्, संयोगित्वेऽपि समानमेतत् । अविनाभूतस्यावान्तरविशेषनिरूपणात् ।
समवायी चोष्णस्पर्शो वारिस्थं तेजो गमयतीति । विरोधी च यथा अहिविस्फूर्जन विशिष्टो नकुलादेलिङ्गमिति ।
*
?
शास्त्रे कार्यादिग्रहणं निदर्शनार्थं कृतं नावधारणार्थम् । कस्मात् व्यतिरेकदर्शनात् । तद् यथा अध्वर्युरों श्रावयन् व्यवहितस्य होतुलिङ्गम्, चन्द्रोदयः समुद्रवृद्धेः कुमुदविकाशस्य च शरदि जलप्रसादोऽगस्त्योदयस्येत्येवमादि तत्सर्वम् 'अस्येदम्' इति सम्बन्धमात्रवचनात् सिद्धम् ।
अथ सूत्रे कार्यादिग्रहणमुदाहरणार्थमवधारणार्थं वेत्याह * शास्त्रे कार्यादि -
25 ग्रहणं निदर्शनार्थं कृतं नावधारणार्थम् * । कथमेतज्ज्ञायते ? * व्यतिरेक
दर्शनात्
1 * तद् यथा अध्वर्युरो श्रावयन् व्यवहितस्य होतुलिङ्गम्
For Private And Personal Use Only
營