________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गुणधर्म्यप्रकरणम्
१५७
तथा वृक्षत्वशिशपात्वयोर्न तादात्म्य प्रतिबन्ध:, [तथाच सति ] साध्य - साधनभावानुपपत्तिप्रसङ्गात् । तथाहि धर्मिण्युपलब्धे तत्तादात्म्यादुभयोरप्युपलम्भे कथं साध्यसाधनभावः ? तदुपलम्भेऽप्यनुपलब्धौ तु तादात्म्यं न स्यादिति । अथ सामान्यविशेषवत्त्वादनुमानस्य समारोपव्यावृत्त्योर्गम्यगमकभावः ? तत्र च तादात्म्यतदुत्पत्योरसम्भव एव । तादात्म्याभ्युपगमेऽपि न साध्यसाधनत्वमेकताप्रसङ्गादिति । तथा उभयोस्तादात्म्याविशेषेऽपि शिशपात्वेन वृक्षत्वस्य प्रतिपत्तिवद् वृक्षत्वेन शिशपात्वप्रतिपत्तिरपि स्यात् ।
Acharya Shri Kailassagarsuri Gyanmandir
न च तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धाभ्युपगमे रूपदर्शनात् स्पर्शानुमानम्, उदयादस्तमयप्रतिपत्तिः, कृत्तिकोदयाच्च रोहि [य? युदया ] नुमानं (न) स्यात्, तादात्म्यतदुत्पत्त्यभावात् । अथ एकसामग्रयधीनतया रूपात् स्पर्शानुमानम् ? तदसत्, समानक्षणयोर्गम्यगमकभावोपलब्धेः । तथाहि, रूपक्षणात् समानकाल: स्पर्शोऽनुमीयते न पूर्वः । तत्र चैकसामाग्रयधीनत्वासम्भव एव । न च रूपस्पर्शयोः परस्परोत्पत्तौ कारणत्वे प्रमाणमस्ति, इतरान्वयस्येतरत्रानुपलब्धेरित्यलमतिप्रसङ्गेन ।
*
एवं सर्वत्र देशकालाविनाभूतमितरस्य * साध्यस्य, * लिङ्गम् इत्युपसंहारः । देशाविनाभूतं यथा केदारगिरिमारोहतां कलकलाशब्दश्रवणादशनिपातानुमानमिति ।
-
For Private And Personal Use Only
*
अथ कार्यादेः कथं लिङ्गत्वम् ? अविनाभूतत्वात् । तथाहि, कार्यं कारणपूर्वकत्वेनोपलम्भादुपलभ्यमानं सद् गमकम् । यथा हि विशिष्टनदीपूरोपलम्भाद् उपरिष्टाद् वृष्टो देव इति । तथा च बहुलस्वरूपफेनफेनिलपर्ण काष्ठादिबहन
5
10
अथ अस्य सूत्रेणासङ्ग्रहः । तथा च सूत्रम् " अस्येदं कार्यं कारणं संयोगि समवायि विरोधि चेति लैङ्गिकम्" ( वै. सू.) । न च कलकलाशब्दोऽशनिपातकार्यः, तदन्तरेणापि स्वकारणादेवोत्पत्तेः । नापि कारण - 20 मशनिपातस्य, प्रतिबन्धकाभावविशिष्टगुरुत्वकार्यत्वात् । उभयोश्चाद्रव्यत्वान्न संयोगित्वम् । परस्परमेकस्मिन्नर्थं समवायाभावात् स्वात्मन्यनारम्भकत्वान्न समवायित्वम् । परस्परविरोधाभावाच्चाविरोधित्वमित्यर्थान्तरत्वम् ।
15
25