________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८
व्योमवत्यां
5
तद्वचनमेवाप्रमाणमित्युपलब्धम्, वेदकर्तुश्च तत्सद्भावे प्रमाणाभावः । साक्षादतीन्द्रियार्थद्रष्टा पुरुषः सम्भवतीत्युक्तमधस्तात् । अतः 'तद्वचनादाम्नायस्य (वेदराशेः ?] प्रामाण्यम्' इति सूत्रकारेणोक्तम् ।
अथ शब्दस्यानित्यत्वे सत्याप्तोक्तत्वेन प्रामाण्यं स्यात्, तत्तु नास्तीत्याशङ्कयाह * लिङ्गाच्चानित्य [: शब्द:] * (वे० सू०) इति । परं प्रत्यक्षेणोच्चारणात् प्राग ऊर्ध्वञ्चानुपलम्भादनित्यः शब्द इति प्रतीयते, लिङ्गाच्चेति, तत्तु वक्ष्याम: शब्दपरीक्षायाम् । वेदानाञ्चानित्यत्वेऽनुमानम्, अनित्यानि वेदवाक्यानि वाक्यत्वादुभयाभिमतवाक्यवत् । तथा * बुद्धिपूर्वा वाक्यकृतिः * वाक्यरचना, वेदे [बुद्धिपूर्वा वाक्यरचनात्वाद् उभयाभिमतवाक्यरचनावत् । यच्चेदं वेदरचनायाः सर्वदा अन्यथात्वोपलम्भादिति वैधय॑ण प्रत्यवस्थानम्, तत् सर्वानुमानेषु समानमिति । एवं (वेदे ?) * बद्धिपूर्वो ददातिः * [वेदे बुद्धिपूर्वो ददातिशब्द: ददातीत्युक्तत्वाद् उभयाभिमतददातीतिशब्दवत् ।
____ या चेयं पुरुषानुप्रवेशे सत्यप्रामाण्यशङ्का, सा नित्यत्वेऽपि न निवर्तते, 15 श्रोतुः पुरुषस्य तत्राप्यनुप्रवेशात्, तद्वैगुण्येन चाप्रामाण्योपलब्धेः । तथाहि,
श्रोतुरप्रतिभादमिथ्याज्ञानोत्पत्तौ कारण [त्वं तदभावश्च सम्यग् ज्ञानोत्पत्तावित्युपलब्धमेव । न च नित्यत्वं वेदानाम् एकान्तेन प्रामाण्यहेतुः, तद्भावेऽपि श्रोत्रान्तःकरणयोः प्रतिपत्तृदोषानुप्रवेशेन क्वचिदप्रामाण्यात् । ___स्वाभिधाशक्तिबलेनैव शब्दस्य प्रामाण्यमित्यभ्युपगमे च अङगुल्यग्रे करिणस्तिष्ठन्तीत्येवमादेरप्रामाण्यं न स्यात् । अथानाप्तप्रणीतत्वेन विसंवादादप्रामाण्यमेषाम् ? तहि यदाप्तप्रणीतम्, तदेव प्रमाणमिति प्राप्तम् । यथा हि पुरुषगतस्य रागादेरप्रामाण्येऽन्वयव्यतिरेकाभ्यां व्यापारस्तथा तद्गुणादे: प्रामाण्ये पीत्युभयं परतः ।
अभिधानस्य च वर्ण त्विा ? T] नुपूर्वीसङ्केतव्यतिरेकेण अतीन्द्रिया 25 शक्तिर्न विद्यते, तस्याः पूर्वमेव प्रतिषेधात्, वर्णत्वादिसद्भावे च कार्यकरणात्,
स च परत एव प्रतिनियतजातिसम्बन्धस्यादृष्टकार्यत्वात् । सङ्केतस्याप्यन्यत् कारणमुक्तमिति ।
For Private And Personal Use Only