________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
१६७
प्रथमोत्तरयोः परस्परापेक्षं प्रामाण्यमित्यभ्युपगमे चेतरेतराश्रयत्वं स्यात् । अतः स्वत एव प्रामाण्यम् अप्रामाण्यन्तु परतः । तथाहि, लौकिकानामेव शब्दानामप्रामाण्यम्, पुरुषदोषानुप्रवेशात्, वैदिकानान्तु तदभावादप्रामाण्यशङ्कव नास्तीति ।
अथेन्द्रियाणां काचकामलादिदोषवशादप्रामाण्यं न स्वरूपतः । तथाहि, 5 काचकामलादिदोषसद्भावे सति मिथ्याज्ञानजनकत्वं न तदभाव इति ।
ज्ञप्तौ चावबोधकत्वेन मिथ्यामतेरौत्सर्गिकमानत्वं न निवृत्तमिति बाधकप्रत्ययान्मिथ्यात्वावगतौ व्यावर्तते । न चास्मत्पक्षे शक्तिकाज्ञानेनापि [अ] शुक्तिकाज्ञानस्य बाधायामनवस्था, कारकशुद्धिग्रहणपरम्परा वेति वाच्यम्, अवबोधकत्वेनौत्सर्गिकस्य प्रमाणत्वस्य दोष[?] दर्शनमात्रेणैव 10 [वि ? नव स्थानात् । तदाह,
यदा स्वतः प्रमाणत्वं तदान्यं नैव मृग्यते । निवर्तते च मिथ्यात्वं दोषज्ञानादयत्नतः ।। (श्लो० वा० पृ० ६१) दोषज्ञाने त्वनुत्पन्ने नाशङ्का निष्प्रमाणिका।
एवं त्रिचतुरज्ञानजन्मनो नाधिका मतिः ।। (श्लो० वा० पृ० ६४) 15 इत्यनवस्थापरिहारः ।
तदेतत् सर्वविदितार्थम्, सर्वप्रमाणानामुत्पत्तौ ज्ञप्तौ च परापेक्षितोपलब्धेः । तथाहि आप्तोक्तत्वमपेक्षमाणः शब्दोऽर्थे सम्यग् ज्ञानमुपजनयति, न तदन्तरेणेति दृष्टम् । यच्च बहूनामन्योन्याश्रयत्वमुक्तम्, तन्न युक्तम्, आप्तोक्तत्वस्यागृह्यमाणस्यैव शब्दसहकारित्वाभ्युपगमात् । अर्थप्राप्तौ च 20 प्रमाणान्तरेण पश्चात् तद्ग्रहणमिष्यत एव । तथाहि, लौकिकशब्दानामर्थप्राप्त्याप्तोक्तत्वं निश्चीयते । प्रत्यक्षेणापि गृह्यत इत्यन्ये । तथा च श्रोत्रव्यापाराद् वाक्यश्रवणे सति चाणक्योक्तं कालिदासोक्तञ्चैतदित्यबाध्यमान: प्रत्ययो दृष्टः, वैदिकवाक्यानान्तु प्रधानार्थेषु अविसंवादादाप्तोक्तत्वनिश्चयः ।
यदि पौरुषेये वचसि द्वैविध्योपलब्धेर्वेदेऽपि पुरुषानुप्रवेशेऽप्रामाण्यशङ्का 25 स्यादिति दूषणम्, तन्न, तत्कर्तुर्दोषाभावात् । तथाहि, यस्य रागादिदोषोऽस्ति,
For Private And Personal Use Only