________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गुणवैधयंप्रकरणम्
२१९
स द्वेषः । स चात्ममनसोः संयोगाद् दुःखापेक्षात् स्मृत्यपेक्षा वोत्पद्यते । प्रयत्नस्मृतिधर्माधर्महेतुः। द्रोहः, क्रोधः, मन्युरक्षमा अमर्ष इति द्वेषभेदाः ।
द्वेषनिरूपणार्थमाह *प्रज्वलनात्मकः प्रज्वलनस्वरूपो द्वेषः। * यस्मिन् सति प्रज्वलितमिवात्मानं मन्यते, स द्वेषः इति पूर्वस्य विवरणम् । 5 * स चात्मनसोः संयोगात् * असमवायिकारणात्, दुःखापेक्षात् स्मृत्यपेक्षाद् वा * आत्मन्युत्पद्यत इति । * प्रयत्नस्मृतिधर्माधर्महेतुः * इति कार्यनिरूपणम् । यथा हि द्वेषाद् वधादौ प्रवर्त्तमानस्याधर्मो भवत्येवं यजनादौ प्रवर्त्तमानस्य धर्मोऽपीति । भेदनिरूपणार्थमाह द्रोहः क्रोधो मन्युरक्षमा अमर्ष इति द्वेषभेदाः * तद्विशेषा इति । स्वामिनोऽपकारो द्रोहः, क्रोधस्तु 10 यस्मिन्नुत्पन्ने शरीरेन्द्रियावयवानां विकारः सम्पद्यते । मन्युरपकृतस्यापकर्तुमसमर्थस्य कण्ठाक्षविकारजनकः । अक्षमा असहिष्णुता। अमर्षोऽपकर्व दिव्यवधानेनाप्य[पकरणम् ।
नन्वेते सुखदुःखेच्छाद्वेषाः कथं विज्ञानाद् व्यतिरिच्यन्ते, समानकारणजन्यत्वाद् अन्तर्मुखाकारतया प्रतीयमानत्वाच्चेति कारणभेदेन हि पदार्था 15 भिद्यन्त इत्युक्तम् । [ तदुक्तम् ।
तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः । तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम् ।।
(प्र. वा. २।२५१) इति । तथाहि, केचिद् भावस्तद्रूपिणो धान्यादिरूपिणः, अन्येऽतद्रूपिणस्तद्- 20 विधर्माण इति । कस्मात् ? तदतद्रूपहेतुजत्वात् । धान्यरूपात् कारणादुत्पन्नास्तद्रूपिणः, अन्ये तु विलक्षणा अतद्रूपिणः, इत्युक्ते सत्याह यद्येवं तत्सुखादिविज्ञानेनाभिन्नहेतुजं किमज्ञानमिष्टम् ? नैतदेवम्, अभेदे साध्ये समवाय्यसमवायिनिमित्तापेक्षयापि समानकारणजन्यत्वस्य व्यभिचारात् । तथाहि, एकस्मात् समवायिकारणादुत्पद्यन्ते पाकजाः परस्परं विभिन्नाश्चेति । 25 असमवायिकारणन्तु पार्थिवपरमाण्वग्निसंयोगस्तेषामेक एव । तथा एकोऽप्युष्णस्पर्शस्तेषां निमित्तकारणमिति, तदपेक्षयापि व्यभिचारः । सामग्रयपेक्षया
For Private And Personal Use Only