________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
२३९
लब्धेः । यथा बालावस्थायामुपलब्धे देवदत्ते अन्यत्वेऽपि वृद्धावस्थायामुपलम्भात् प्रत्यभिज्ञानम् । न चात्रावस्थाभेदमात्रमेव शरीरस्येति वाच्यम्, अवयवरचनापरिमाणरूपादिव्यतिरेकेण तदनुपलम्भात् । बालावस्थायां हि शिथिलावयवरचना कुमारावस्थायां चान्यथाभूतेति तद्भेदात् शरीरस्य भेदोऽवश्यं भावी, असमवायिकरणविनाशेन कार्यद्रव्यस्य विनाशोपलब्धः, 5 परिमाणभेदोपलब्धेश्च । पूर्वपरिमाणनिवृत्तावेवोत्तरपरिमाणम्, परिमाणवति परिमाणारम्भप्रतिषेधात् । एतद् रुपादिष्वपि समानम् । परिमाणविनाशश्चाश्रयविनाशादेव इत्यन्यत्वमेव । बालादिशरीराणां परिमाणभेदस्य कुवलयादावन्यत्वेनैव व्याप्तत्वात् । अथ परस्परं व्यावृत्तो बालाद्यवस्थाशब्दाभिधेयो धर्मः, तस्य च व्यतिरेके वृद्धावस्थायामपि बालादीनामुपलम्भः स्यात्, तेना- 10 विरोधात्, विरोधे वा कथमन्यत्वमसिद्धम्; अव्यतिरेकेऽपि तेषामाविर्भावतिरोभावाभ्यां धर्मिणोऽपि तथाभावप्रसङ्गः । तस्माच्छरीरभेदेऽपि सादृश्यात् स एवायं देवदत्त इति ज्ञानवच्छब्देऽपि प्रत्यभिज्ञानं भविष्यतीति शब्दोपलम्भादनन्तरं श्रोत्रव्यापारेणैव तदभावप्रतीतेरेकत्वग्राहकं प्रत्यभिज्ञानमप्रमाणम् ।
कर्णशष्कुल्यभ्युपगमेऽपि क्वचिच्छब्दस्याभिव्यक्तौ तस्य व्यापकतया सर्वदेशावस्थितपुरुषाणामुपलम्भः स्यात्, निरावरणस्य व्यापकत्वाविशेषात् । तथैकदेशास्तस्याभिव्यज्यन्ते तेषामभेदे शब्दस्यैवाभिव्यक्तिरिति तदेव दुषणम् । भेदे तु तदभिव्यक्तौ कथं शब्दोऽर्थमभिदध्यात्। यदि च शब्दविशेषणश्च शब्दाभावः परिच्छिद्यते, विशेषणविशेष्यभावलक्षणेनैव 20 सम्बन्धेनेत्युक्तं पूर्वम् ।
अथ शब्दस्योपलम्भानन्तर मु?मनुपलब्धिय॑ञ्जकाभावाद् नासत्त्वादिति चेत्, न, सद्भावे प्रमाणाभावाद् आवरणादेरनुपलम्भाच्च । नहि ऐन्द्रियकस्यातीन्द्रियमावरणं प्रमाणेन क्वचिदुपलब्धम् । अभ्युपगमेऽपि क्वचिच्छब्दस्याभिव्यक्तौ तस्य व्यापकतया सर्वदेशावस्थितपुरुषाणामुपलम्भः स्यात्, 25 निरावरणस्य व्यापकत्वाविशेषात् । यदि च शब्दात्मकानियतार्थप्रतिपादकाश्चैकदेशा: ? संज्ञाभेदमात्रमेव ।
15
For Private And Personal Use Only