________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९४
व्योमवत्यां समानदेशावस्थितपिण्ढे समानवयसि च परापरव्यवहारः स्यात्, द्रव्यसद्भावस्थाविशेषात् । अतः परापरव्यवहारे रूपादिविलक्षणं निमित्तमस्तीति ज्ञातम् ।
तद् द्विविधं कारणभेदादित्याह * दिक्कृतं कालकृतञ्च * इति । ननु 5 दिककालयोः सर्वोत्पत्तिमतां निमित्तिकारणत्वाभिधानाद् विशेषाभिधाना
सम्भव एव ? न, दिककालपिण्डसंयोगयोस्तच्छब्दवाच्यत्वेन तत्कृतत्वोपपत्तेदिकपिण्डसंयोगकृतं दिक्कृतम्, कालपिण्डसंयोगकृतञ्च कालकृतमिति । तथानयोः परस्परं भेदमाह * तत्र दिक्कृतं देशविशेषप्रत्यायकम् * इति । देश
विशेषः प्रत्यायकोऽस्येति, देशविशेषं वा प्रत्याययतीति कालकृताद् भिद्यते । 10 * कालकृतञ्च वयोभेदप्रत्यायकम् * इति । वयोभेदः प्रत्यायको यस्येति वयो भेदप्रत्यायकम्, वयोभेदं वा प्रत्याययतीति दिक्कृताद् भिद्यते ।
तत्र दिककृतस्योत्पत्तिरभिधीयते । कथम् ? एकस्यां विश्यवस्थितयोः पिण्डयोः संयुक्तसंयोगबह्वल्पभावे सति एकस्य द्रष्टुः सन्निकृष्ट
मधि कृत्वा एतस्माद् विप्रकृष्टोऽयम्' इति परत्वाधारेऽसनिकृष्टा 15 बुद्धिरुत्पद्यते । ततस्तामपेक्ष्य परेण दिप्रदेशेन संयोगात् परत्वस्योत्पत्तिः ।
तथा विप्रकृष्ट चावधि कृत्वा एतस्मात् सन्निकृष्टोऽयम्' इत्यपरत्वाधारे इतरस्मिन् सन्निकटा बुद्धिरुत्पद्यते । ततस्तामवेक्ष्य अपरेण दिकप्रदेशेन संयोगाद अपरत्वस्योत्पत्तिः ।
तत्र दिककृतस्योत्पत्तिरभिधीयते *। * कथम् * इत्यव्युत्पन्न प्रश्नानन्तरमाह - एकस्यां दिश्यवस्थितयोः पिण्डयोः * इत्यादि । पिण्डयोरिति समवायिकारणनिर्देशः । एकस्यां दिश्यवस्थितयोः, न विभिन्नदिश्यवस्थितयोरिति नियमप्रतिपादनम् । * संयुक्तसंयोगबह्वल्पभावे सति * इति भूप्रदेशान् अधि
कृत्य । एतत्संयुक्तेन सह संयोगास्तेषां बह्वल्पभाव इति एकस्मिन् पिण्डेसंयुक्त25 संयोगाल्पीयस्त्वम्, अन्यस्मिस्ततो बहुत्वम् । तस्मिन् सति * एकस्य द्रष्टु : *
न विभिन्नस्य । * सन्निकृष्टमवधिं कृत्वा एतस्माद् विप्रकृष्टोऽयमिति
For Private And Personal Use Only