________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणधर्म्यप्रकरणम्
द्व्यणुकारम्भके च परमाणौ कर्मोत्पत्तिसमकालम् अनारम्भकेऽपि कर्मसञ्चिन्तनात् तदाश्रयविनाशसंयोगाभ्यां तन्तुवीरणविभागविनाशवद् विनाश इत्यलम् ।
परत्वापरत्ववैधर्म्यम्
परत्वमपरत्वश्व परापराभिधानप्रत्ययनिमित्तम् । तत्तु द्विविधं दिक्कृतं कालकृतश्च । तत्र दिक्कृतं देशविशेषप्रत्यायकम् । कालकृतश्च वयोभेदप्रत्ययकम् ।
९३
For Private And Personal Use Only
इदानीं परत्वापरत्वयोर्लक्षणपरीक्षार्थम् परत्वम् इत्यादि प्रकरणम् । अभिधानञ्च प्रत्ययश्चेति, तयोर्निमित्तम् *परत्वमपरत्वञ्च = इत्युक्तेऽतिप्रसङ्गः, तदर्थं परापरग्रहणम् । तथापि परापराभिधानप्रत्ययनिमित्तत्वम् 10 आकाशात्मनोर्न व्यावृत्तमिति विशेषणत्वे सतीत्यूह्यम् । तथा सामान्यमपि विशेषणत्वे सति परापरामिवानप्रत्ययनिमित्तमतो द्रव्यग्रहणम् । तथाहि, परत्वापरत्वे, अन्यस्माद् भिद्येते द्रव्यविशेषणत्वे सति परापरामिधानप्रत्ययनिमित्तत्वात्, यस्त्वितरान्न भिद्यते न चासावेवम्, यथा रूपादिरिति । व्यवहारो वा साध्यः । अत्र च अभिधानपदेन संख्यादिलक्षणेष्वपि करणव्युत्पत्त्याभिधानम्, भावव्युत्पत्त्या च ज्ञानमित्युभयरूपो व्यवहारः प्रत्ययश्च विवक्षित इति ज्ञापयति । एकस्मिश्च प्रकरणे गुणद्वयनिरूपणम् एकोत्पत्तेरितरोपायापेक्षिकत्वात् पृथगभिवाने तु ग्रन्थबहुत्वं स्यादिति सङ्ग्रहत्वादेकदाभिधानम् ।
परत्वापरत्वयोः सद्भावे किं प्रमाणमित्यपेक्षायां परत्वमपरत्वञ्च परापराभिधानप्रत्ययनिमित्तमिति वाक्यं परीक्षापरत्वेन च योजनीयम् । तथाहि, परापराभिधानप्रत्ययः, विशेषणपूर्वकः, विशेष्याभिधानप्रत्ययत्वात्, दण्डीत विशेष्याभिवानप्रत्ययवत् । न च रूपादीनामन्यतमं विशेषणम्, तद्व्यवहारविलक्षणत्वात् । अबाध्यमानञ्च ज्ञानं निमित्तं विना न सम्भवत्येव । वासना तु निमित्तं तत्र न भवतीत्युक्तम् । अथ द्रव्यमेव विशिष्टोत्पादवशात् परापरव्यवहारजनकम् ? तन्न, क्षणिकत्वप्रतिषेधात् । अभ्युपगमेन तूच्यते, विशिष्टताया व्यतिरेकाभ्युपगमे विशिष्ट व्यवहारजनकत्वे च संज्ञाभेदमात्रम् । अव्यतिरेकेतु
5
15
20
25