________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
गणवैधयंप्रकरणम्
अभ्युपगमे वा सम्बन्धवचनादपि अनिश्चय एव स्यात् किं नित्यत्व] विवक्षातः कृतकत्वानित्यत्वयोः सम्बन्धवचनम्, उत अनित्यत्वविवक्षात इति ।
अथ हेतुतदभावव्यवस्थाया वास्तवसम्बन्धापेक्षित्वाद् विपरीतविवक्षयापि कृतकत्वानित्यत्वयोरस्त्येव सम्बन्ध इति गमकत्वम् ? तर्हि नित्यत्वाभिप्रायेणापि एवंसम्बन्धमुपदर्शयतः तत्त्ववादित्वं स्यात्, प्रकारान्तरेण सम्बन्धो- 5 पदर्शनस्यैवाभावात् । तथा प्रतिज्ञावचनं विना सन्दिग्धविपर्यस्ताव्युत्पन्नपुरुषविशेषाणां प्रमेयविशेषेषु आकाङ्क्षाप्रतिपत्तौ वादिनो विशेषेण पुरुषमात्रस्य प्रमेयमात्रप्रतिपादनाय प्रवर्तमानस्य उन्मत्तवादित्वं स्यात् ।
अथ विवादात् पुरुषविशेषस्य प्रमेयविशेषापेक्षित्वप्रतिपत्तिः ? तर्हि प्रतिज्ञा अभ्युपगतैव, विवादस्य तद्रूपत्वात् । प्रतिज्ञा हि प्रतियोगिप्रतिज्ञान्तरम- 10 पेक्षमाणो विवादः, साधनसहिता तु प्रतिज्ञेति । न च शास्त्रादेव यथोक्तविशेषप्रतिपत्तिः, अनुमानोपन्यासकाले तस्याप्रमाणत्वात्, प्रामाण्ये वा किमनुमानेनेति ? तस्मात् परार्थानुमानमिच्छता अवश्यं कार्य प्रतिज्ञावचनमिति । यच्चेदम्
अर्थादर्थगतौ शक्तिः पक्षहेत्वभिधानयोः ।
नार्थे तेन तयोर्नास्ति स्वतः साधनसंस्थितिः ।। (प्र. वा. ४।१५) इत्युक्तम् । तत्र अर्थस्यार्थगती सामर्थ्य न निषिध्यते, केवलयोश्च पक्षहेत्वभिधानयोर्नार्थपरिच्छेदे सामर्थ्यम्, अवयवान्तरसद्भावे च स्वार्थोपस्थापनद्वारेण सामर्थ्यमिष्यत एव । अन्यथा हेत्वभिधानस्यापि असामर्थ्य परार्थानुमानस्याप्रवृत्तिरेव ।
20 अथ हेतुवचनं स्वयमसमर्थमपि समर्थहेतुसंसूचकत्वात् परप्रतिपत्तावुप[हीयते? दीयते न चैवं प्रतिज्ञेत्याह,
साध्याभिधानात् पक्षोक्तिः पारम्पर्येण नाप्यलम् । शक्तस्य सूचकं हेतुवचोऽशक्तमपि स्वयम् ।। (प्र. वा. ४।१७)
तत्र पक्षोक्तिः प्रतिज्ञावचनं पारम्पर्येणाप्यलं समर्थं न भवतीति 25 असाधनाङ्गमिति । साध्ये साध्याभिधानमसाधारणमेव, सपक्षासपक्षयोर
For Private And Personal Use Only