________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणसामान्य साधर्म्यम्
बुद्धयादिभावनान्तानां निमित्तकारणत्वम् इति । समवाय्यसमवायिलक्षणरहितस्य जनकत्वम् । न चासिद्धं विशेषणं प्रत्यासन्नस्य बुद्ध्यादेजनकत्वादिति वाच्यम्, पूर्वोक्तन्यायात् । अवधारणन्त्वेतेषां निमित्तकारणत्वमेव, नत्वेतेषामेव ।
तथाहि बुद्धिर्ज्ञानं संस्कारोत्पत्तौ कारणम्, सुखमिच्छायाः, दुःखं 5 द्वेषस्य, इच्छाद्वेषौ प्रयत्नस्य स च क्रियायाः, धर्माधर्मौ सुखदुःखयोः, भावना स्मरणस्येति ।
१३
संयोगादिवेगान्तानामु * उभयथा कारणत्वम् इति । असमवायिनिमित्तकारणत्वमिति । एतेषामेवोभयथा कारणत्वम्, तथैतेषामुभयथा कारणत्वमेवेति नियमेन |
तथाहि, भेर्याकाशसंयोगस्यासमवायिकारणत्वम्, भेरीदण्ड संयोगस्य निमित्तत्वम् । एवं वंशदलाकाशविभागस्यासमवायिकारणत्वम्, वंशदलविभागस्य निमित्तत्वम् । उष्णस्पर्शस्योत्पत्तावसमवायिकारणत्वम्, पाकजेषु निमित्तत्वम् । एवं गुरुत्वद्रवत्ववेगानां कारणत्वम्, आश्रयान्तरे निमित्तत्वमिति ।
परत्वापरत्वद्विपृथक्त्वादीनामकारणत्वमित्यादिपदेन त्रिपृथक्त्वादीनां
स्वाश्रयक्रियोत्पत्तावसमवायि
संयोगविभागशब्दात्म विशेषगुणानां प्रदेशवृत्तित्वम् । शेषाणामाश्रयव्यापित्वम् ।
अपाकजरूपरसगन्धस्पर्शपरिमाणे करवेक पृथक्त्व सांसिद्धिकद्रवत्वगुरुत्वस्नेहानां यावद्द्रव्यभावित्वम् ।
For Private And Personal Use Only
ग्रहणम् ।
नन्वेतेषां ज्ञानाद्युत्पत्तावस्त्येव कारणत्वम् ? सत्यम् । तद्व्यतिरेकेणान्यत्राकारणत्वं विवक्षितमिति । समानजातीयारम्भकादिवाक्येऽपीदं
विशेषणमूह्यम् । एतेषामकारणत्वमेव, नत्वेतेषामेव, पारिमाण्डल्यादेरप्य- 20
कारणत्वात् ।
अव्याप्यवृत्तिगुणानां यावद्रव्यभाविगुणानाञ्चोद्देशः
10
15
25