________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
व्योमवत्यां
नन्वेवमपि धर्माधर्मयोरशेषबुद्ध्याद्युत्पत्ती व्याप्त्या कारणत्वादसमवायित्वं स्यात् ? न । विभुविशेषगुणानां विशिष्टप्रत्यासत्तेरुपलम्भात् । यथा हि, शब्दः शब्दान्तरमारभमाणः स्वावरुद्धनभोदेशसमनन्तरमेवारभते नैकार्थसमवायित्वाद् देशान्तरे [ तथा सति] ब्रह्मभाषितस्याप्युपलम्भप्रसङ्गात् । तद्वद् धर्माधर्मावपि स्वावरुद्धात्मप्रदेशानन्तरं सुखदुःखादिकमारभेयाताम् इति स्वर्गादिस्थानेषु तदभावः स्यात्, आरभेते तु स्थानान्तरेष्वपि सुखदुःखादिकमिति निमित्तकारणत्वमेव । तस्मादात्मान्तःकरणसंयोग एव बुद्धयाधुत्पत्तावेकार्यसमवायितया असवायिकारणमिति स्थितम् ।
तथा कार्य रूपादि पटे वर्तते, पटश्च तन्तुषु, तद्गताश्च रूपादयस्त10 त्रैवेति कार्यकारणैकार्थसमवायस्तेषां प्रत्यासत्तिरिति ।
नन्वेवमपि तन्तुरूप रसाधुत्पत्तौ प्रत्यासन्नम्, रसश्च रूपोत्पत्तावित्यसमवायित्वं स्यात् ? न । जनकत्वमिति विशेषणात् । यद् यस्योत्पत्तौ प्रत्यासन्नं सज्जनकं तदसमवायिकारणम्। न चैवं रूपं रसाधुत्पत्तौ
कारणं तदनुविधानस्यादर्शनात् । यथा हि शुक्लाद् रूपाच्छुक्लं पीताच्च 15 पीतमिति कारणरूपानुविधानमस्ति नैवं रसादिनेति । नहि मधुरादम्लाद् वा
तच्छुक्लं पीतं वा रूपमित्यन्वयो गृह्यते । तस्मात् प्रत्यासत्तावपि नासमवायित्वम् कारणस्य सतस्तविशेषनिरूपणात् ।
न चैवं समवायिकारणे प्रसङ्गस्तस्योक्तप्रत्यासत्यभावात् । न हि कार्येण तत्कारणेन च सहकार्थसमवायस्तस्यास्ति, तत्रैव तत्कार्यस्य सम20 वायात् ।
तथाहि, रूपरसगन्धानुष्णस्पर्शपरिमाणस्नेहाः कार्यकारणैकार्थसमवायादेवासमवायिकारणम् । संख्या तु द्वित्वादिका परिमाणोत्पत्तौ कार्यकारणैकार्थसमवायेनासमवायिकारणम् । तथा कारणकत्वम् एकपृथक्त्वञ्च
कार्यकत्वैकपृथक्त्वोत्पत्ताविति । द्वित्वद्विपृथक्त्वाद्युत्पत्तावेकत्वैकपृथक्त्वा25 दीनां कार्यकाथंसमवायेनैवासमवायिकारणत्वमेव । एवं शब्दस्यापीत्युक्तम् ।
एतेषामसमवायिकारणत्वमेव, नत्वेतेषामेव, अन्येषामपि सद्भावात् । अत्र चानुष्णग्रहणमुष्णस्पर्शव्यवच्छेदार्थम्, तस्योभयथा कारणत्वात् ।
For Private And Personal Use Only