________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
१७१ अथ इन्द्रियादिकारकेषु विद्यमानं सम्यक्त्वं न कारणगुणप्रक्रमेण ज्ञानेषत्पद्यत इति स्वत: ? तदप्रामाण्येऽपि समानम् । तत्रापि हि विपर्ययादिरूपता न इन्द्रियादिषु विद्यमाना जायत इति ।
बोधात्मकप्रमाणापेक्षया तू स्वतः प्रामाण्यं विवक्षितमित्यभ्युपगमस्य चोदनाया वक्तृविशेषापेक्षं प्रामाण्यमित्यभ्युपगमेनाविरोधाद् अविवाद एव स्यात्, 5 अस्य हि समर्थनार्थम् अन्यप्रमाणानां परतः प्रामाण्योपदर्शनात् । न च चोदनायाः स्वतः प्रामाण्याभ्युपगमे, चोदनाजनितं ज्ञानं प्रमाणम्, दोषवजितैः कारकैर्जन्यमानत्वात्, लिङ्गात् प्रत्यक्षबुद्धिवदिति परीक्षार्थ प्रयासो घटते । अथ अपरेषां व्यामोहव्यावर्तनद्वारेण सम्यग्ज्ञानसम्पादनार्थं परीक्षावाक्यम् ? तज्जनितज्ञानेऽपि व्यामोहे सति अन्या परीक्षा स्यादित्यनवस्था। सा चोक्तन्यायेनैव 10 परिह्रियत इति कथं न परतः प्रमाणस्य प्रामाण्यमुत्पद्यते ज्ञायते वेति ।
शेषञ्चात्र दूषणप्रतिसमाधानम् अस्मद्गुरुभिविस्तरेणाभिहितमिति नेहोतम् । अतः शब्दस्याप्तोक्तत्वेन प्रामाण्यान्नानुमानेऽन्तर्भावः ।
अथ शब्दानामर्थन प्रतिबन्धाभावाद् अप्रामाण्यमेव । तथा च दृश्य-- विकल्प्यावर्थावेकीकृत्य तत्समारोपेण श्रोतुः प्रवृत्तिनिवृत्ती इत्युक्तम् । योऽयं 15 विकल्पगत आकारः, स एव बाह्योऽर्थ इति मन्यमान: प्रतिपत्ता प्रवर्तते, न बाह्यार्थप्रतिपत्तौ अर्थदर्शने सति विवक्षाक्रमेण, शब्दोत्पत्तिकालेऽर्थस्य क्षणिकत्वेनातिक्रान्तत्वात् ।
प्रत्यक्षानमानविषय स्या ? ||तिरिक्त विषयाभावाच्च, न शब्द: प्रमाणान्तरम् । तथा हि स्वलक्षणविषयं प्रत्यक्षं सामान्यविषयमनुमानम् । 20 प्रमेयद्वैविध्यात् प्रमाणद्वैविध्यमिति कथं शब्दोऽर्थान्तरत्वे सति प्रमाणम् ?
यदि चेन्द्रियेण समानविषयः शब्दो भवेदन्धानन्धयोरविशेष: स्यात् । तदाह,
अन्यदेवेन्द्रियग्राह्यमन्यः शब्दस्य गोचरः । शब्दात् प्रत्येति भिन्नाक्षो न तु प्रत्यक्षमीक्षते ॥
25 अन्यदेव रूपादिस्वलक्षणमिन्द्रियग्राह्यम्, तस्मादन्यः शब्दस्य गोचरोऽ
For Private And Personal Use Only