SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवत्यां संयोगवैधय॑म् संयोगः संयुक्तप्रत्ययनिमित्तम् । स च द्रव्यगुणकर्महेतुः, द्रब्यारम्भ निरपेक्षस्तथा भवतीति, सापेक्षेभ्यो निरपेक्षेभ्यश्चेति वचनात् । गुणकारभ्भे तु सापेक्षः, संयुक्तसमवायादग्नेवैशेषिकमिति वचनात् । इदानीमुद्देशवतः संयोगस्य लक्षणपरीक्षार्थं *संयोगः संयुक्तप्रत्ययनिमित्तम् इत्यादि प्रकरणम् । प्रतीतिः प्रत्ययो ज्ञानम्, प्रतीयतेऽनेनेति प्रत्ययोऽभिधानम्, तयोनिमित्तं सर्वेऽपि पदार्था इति संयुक्तग्रहणम् । तथापि संयुक्तप्रत्ययनिमित्तत्वमाकाशात्मनोविद्यत इति विशेषणत्वे सतीति कार्यम् । अतः संयोग इतरेभ्यो मिद्यते, विशेषणत्वे सति संयुक्तप्रत्ययनिमित्तत्वात्, 10 यस्त्वितरस्मादसंयोगान्न भिद्यते न चासावेवम्, यथा रुपादिरिति । परीक्षापरत्वेनापि सम्बध्यते संयोग: संयुक्तप्रत्ययनिमित्तमिति वाक्यम् । अथ विशिष्टोत्पादाद् द्रव्यमेव संयुक्तव्यवहारनिमित्तम् । तथाहि, विश्लेषक्षणात् संश्लेषक्षणोत्पादे संयुक्तव्यवहारो दृष्टो नान्यथेति । तदसत्, विशिष्टताया व्यतिरेकानभ्युपगमे तस्या द्रव्यरूपतया सर्वत्राविशेषात् 15 द्रव्यमाने संयुक्तप्रत्ययः स्यात् । व्यतिरेके तु येन सता रूपादिविलक्षणेन संयुक्त इति व्यवहारः स एव संयोग इति न किञ्चिद' बाध्यते, संश्लेषस्यात्र संयोगरूपत्वादिति । नचायं व्यवहारो वासनानिमित्तस्तस्याः पूर्वमेव प्रतिषेधात् । अर्थक्रियामाह स च द्रव्यगुणकर्महेतुः * इति । [संयोग] सद्भावे प्रमाणञ्चेदमिति । न हि तन्तुसंयोगादृते पटस्योपत्तिः, भेरीदण्डसंयोगञ्च विना 20 शब्दस्य, हस्ततोमरादिसंयोगाभावे च तोमरकर्मण इति दृष्टञ्च अतो संयोगोऽभ्युपगन्तव्यः । कथं पुनद्रव्यारम्भकत्वमस्येत्याह * द्रव्यारम्भे निरपेक्षः* इति । यद्यपि समवाय्यादिकारणमपेक्षते तथाप्यनपेक्षः पश्चाद्भाविकारणानपेक्षणात् । यथा च व्याख्यातमेतत् तथा भवति नान्यथेति । कुतो ज्ञातमिति चेत् ? * सापे25 क्षेभ्यो निरपेक्षेभ्यश्चेति* ( वै० स० ) वचनात् । अस्य च सूत्रस्यायमर्थः । पूर्वमन्त्यतन्तुसंयोगोत्पत्तेः सापेक्षास्तन्तवः पटं नारभन्ते । तज्जातीयानान्तु For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy