________________
Shri Mahavir Jain Aradhana Kendra
१८४
व्योमवत्यां
नन्वेतस्मिन् पक्षे कथं स्वार्थाद् विशिष्यते परार्थानुमानम्, चक्षुरादिना शब्देन वा लिङ्ग प्रतिपद्य तस्मात् साध्यं प्रतिपद्यत इति कुतः स्वार्थपरार्थ इति भेद: ? न च परसम्पादिताच्छब्दाल्लिङ्ग प्रतिपद्यत इति विशेष:, चक्षुरादेरपि परसम्पादितत्वात् शब्दरूपतावैलक्षण्यन्तु वैधर्म्य मात्रमेव । अतः 5 साध्यवाक्यार्थपक्षो दोषानुपपत्ते ( र ? ) ग्रह्य इति । तथा च केवलं लिङ्ग चक्षुरादिना प्रतिपन्नं साध्यप्रतिपत्तौ स्वार्थानुमानमशब्दसहितम्, शब्दसहितन्तु परार्थानुमानमिति विशेषः । तस्मादित्यनेन समर्थलिङ्गपरामर्शानन्तरम् अनित्य एवायम् इति साध्यप्रतिपत्तेः संवेदनाच्च साध्यमेव वाक्यार्थः । तस्मादित्येवमन्तमेव वाक्यम् । शेषञ्च अभिप्रायनिवेदनमिति, न त्वार्थम्, 10 साध्यवाक्यार्थ पक्षे बाधकानुपपत्तेरित्यलमतिविस्तरेण ।
25
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वस्य सङ्ग्रहवाक्यस्य विवरणम् 'पञ्चावयवेनैव वाक्येन, न द्वयवयवेन दशावयवेन वेति । केषाम् ? • संशयित विप [ रीता ? यस्ता ] व्युत्पन्नानाम् * स्वनिश्चितार्थप्रतिपादनं परार्थानुमानं विज्ञेयम् ।
*
अथ निरवयवत्वाद् वाक्यस्यानुपपन्नमेतत् पञ्चावयवेनेति । तथा च 15 वर्णानां न समुदितानामर्थं प्रतिपादकत्वम्, क्रमभाविनामाशुविनाशित्वेन समुदायासम्भवात् । न व्यस्तानाम्, एकस्मादेवार्थप्रतीतावन्येषामुच्चारणवैयर्थ्यात् । उपलभ्यते च शब्दाद् उच्चरितार्थप्रतिपत्तिः । अतस्तदन्यथानुपपत्त्या वर्णकलापादतिरिच्यमानः स्फोटात्मा प्रतीयत इति । तथा गौरिति शब्दोच्चारणाद् अभिन्नाकारं विज्ञानं श्रोत्र व्यापारादुत्पद्यमानं दृष्टम् । न चेदं 20 संशयविपर्ययव्यतिरेकादवयविज्ञानवद् अभिन्नमर्थं विना भवतीति । वर्णोच्चारणन्तु स्फोटस्वरूपाभिव्यक्तये क्रियत इति न व्यर्थम् ।
3
असदेतत् पूर्ववर्णानुगृहीतस्यान्त्यवर्णस्य स्वानुभव सहकारिणोऽर्थप्रतिपादकत्वात् । यथा च, एकस्मिन् वर्णे ज्ञानम्, तेन क्रियते संस्कारः; पुनर्द्वतीयवर्णे ज्ञानम्, तेनापि पूर्ववर्णसंस्कारसहकारिणा संस्कार इति क्रमेण अन्त्यवर्णंज्ञानम्, तस्मात् पूर्वसंस्काराभिव्यक्तावशेषवर्णानुस्मरणे सति अन्त्य - वर्णादर्थप्रतिपत्तिः । न चैवं घटाद्यनुभवजनितसंस्कारस्य अनुभवान्तरसहकारिणः संस्कारारम्भकत्वेनातिप्रसङ्गः, तत्र विशिष्टादृष्टाभावात् । तदभावस्तु कार्या
For Private And Personal Use Only