________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाकजोत्पत्तिप्रकरणम्
(८) आवरणाभावश्च । तथाहि वेगादग्निसम्बन्धादवयवक्रियाक्रमेण घटादेर्विनाशस्तथा वेगाच्च चक्षुः सम्बन्धात् काचाभ्रस्फटिकादेः क्रियाक्रमेण विनाशे तद्व्यवहितेन सम्बद्धस्य चक्षुषः प्रकाशकत्वमित्यावरणाभावः स्यात् । अथ स्वच्छतया स्फटिकादिद्रव्यमिन्द्रियव्यवधायकं न भवतीत्युपपन्नमेवावृतस्यापि ग्रहणम् । तर्हि घटादिद्रव्यमपि तथास्वभावतया तेजोद्रव्यव्यवधायकं न भवतीत्यणु प्रवेशादन्तर्देशेऽप्युपपद्यत एव पाकः । अन्यथा ह्यावृतानावृतयोस्तुल्योपलब्धिः स्यात्, आवरणाभावस्योभयत्राविशेषात् ।
२३
(९) यदि चाणुप्रवेशाद् द्रव्यस्य विनाशस्तहि बहिर्देशे शीतस्पर्शोपलम्भान्यथानुपपत्त्या उदकस्य निःसरणाद् आधारस्य विनाशे तत्पातः स्यात् । अथ सच्छिद्रद्रव्यमित्युदकस्य निःसरणम्, तर्हि तन्मार्गेणैव तेजोऽणुप्रवेशाद् अन्तर्देशे पाकः सम्पद्यत इति किं तद्विनाशेनेत्यलम् ।
सर्वमेतदबाधकमनैकान्तिकत्वात् । तथा ह्युदकपरिपूर्ण घटे वेगवत् सुचीद्रव्यसम्बन्धादवश्यं कण्ठप्रदेशे क्रिया । सा चोत्पन्ना द्रव्यारम्भकसंयोगप्रति द्वन्द्वनं विभागमारभत इति प्रत्यक्षसिद्धम् । तस्मात् संयोगविनाशे तदारब्धस्य द्रव्यस्य निवृत्तिः, तस्यापि द्रव्यान्तरारम्भकत्वात् तनिवृत्तौ तदारब्धनिवृत्तिरिति विनाशकारणसान्निध्याद् घटस्य विनाशः । अन्यथा हि विनाशकारणसान्निध्येऽप्यविनाशे कार्यस्य नित्यत्वमेव स्यात् । उपलभ्यते तु घट इति अवस्थित संयोगैर्द्रव्यान्तरारम्भो निश्चीयते ।
तत्र च प्रत्यक्षं 'स एवायम्' इति प्रत्यभिज्ञानम् न व्यावृत्तम् । उपरिस्थापितद्रव्यस्य पातः, तद्देशत्वम्, तत्संख्यात्वम्, तत्परिमाणत्वम्, प्रत्यक्षेण च कर्त्रादेरनुपलब्धिस्तत्रास्तीत्यनेकान्तादसाधनम् । न च घटस्य विनाशेऽप्युदकस्यानाशितत्वं पातो वा दृश्यत इति (?) ।
For Private And Personal Use Only
परमाणुष्वेव रूपादीनामुत्पत्तिः
न च कार्यद्रव्ये रूपादिविनाश उत्पत्तिर्वा सम्भवति, सर्वावयवेष्वन्तर्बहिश्च वर्तमानस्याग्निना व्याप्त्यभावात् । अणुप्रवेशादपि व्याप्तिर्न सम्भवति कार्यद्रव्यविनाशादिति ।
5
10
15
20
25