________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१४
व्योमवत्यां
5
केष्वर्थेषूत्पद्यते ? * अतीतानागतवर्तमानेषु * । किंविशिष्टेषु ? * अतीन्द्रियेषु धर्मादिषु * आदिपदेन परमाण्वादेर्ग्रहणमिति । * ग्रन्थोपनिबद्वेष्वनुपनिबद्धेषु च - ग्रन्थोपनिबद्धेषु आत्मदिषु], अनुपनिवद्धेषु च परमाण्वादिषु इयान् धर्म इति । कुतः कारणादेषु यथार्थविज्ञानम् ? * आत्ममनसोः संयोगात् * असमवायिनः * धर्मविशेषाच्च * निमित्तादिति । *तत्तु प्रस्तारेण ऋषीणामतस्तदार्षम् । तत्तु कदाचिदेव लौकिकानामप्यर्षीणामेवंविधं विज्ञानमस्तीति । किम स्मदादीनां?त्र प्रमाणमित्याह * कदाचिदेव लोकिकानाम् * तत् प्रातिभं ज्ञानमिति । * यथा कन्यका ब्रवीति श्वो मे भ्राता आगन्तेति * । न चेन्द्रिय तत्, [तद्]व्यापारं विनाप्युत्पत्तेः ।
अथ बाह्येन्द्रियाणां व्यापारासम्भवेऽपि अन्तःकरणस्य व्यापारात् प्रत्यक्षफलत्वम् । सम्बन्धोऽपि इन्द्रियेण सह भ्रातु: संयुक्तविशेषणविशेष्यभावः । तथाहि, तद्विशिष्टमात्मानं देशं कालं वा आलम्ब्योत्पद्यते ज्ञानमेतद् इत्युक्तं परैः । तच्चासत्, अस्यापरोक्षत्वा[नुप?]पत्तेः । यत्र हि अपरोक्षज्ञानं तत्रैव इन्द्रियव्यापारकल्पना क्रियते। न चात्र तदस्तीति । न च बहिर्विषये विशेषणेऽपि मनसः स्वातन्त्र्येण व्यापारः सम्भवतीत्युक्तम् । लिङ्गलिङ्गिसम्बन्धानुस्मरणाननुभवाच्च नानुमानजम् । शब्दं विनाप्युत्पत्तेर्न शाब्दम् । अतः प्रमाणान्तरफलमेतत् । तथा प्रश्ने कृते सति न प्रत्यक्षादिकं निर्दिशति, अपि तु * हृदयं मे कथयतीति * ब्रूते ।
अथ कस्मात् प्रत्यक्षानुमानानन्तरमार्षज्ञानस्य न निरूपणम् ? अस्मदा20 दीनां तेन व्यवहाराभावात् । यतस्तत्तु प्रस्तारेण ऋषीणामेव, कदाचिदेव
लौकिकानामिति ।
सिद्धदर्शनस्य विद्यान्तरत्वनिरासः
सिद्धदर्शनं न ज्ञानान्तरम् । कस्मात् ? प्रयत्नपूर्वकम् अञ्जनपादलेपखड़गगुलिकादिसिद्धानां दृश्यद्रष्टणां सूक्ष्मव्यवहितविप्रकृष्टेष्वर्थेषु 25 यद् दर्शनं तत्प्रत्यक्षमेव । अथ दिव्यान्तरिक्षभौमानां प्राणिनां ग्रहन
क्षत्रसञ्चारादिनिमित्तं धर्माधर्मविपाकदर्शनमिष्टं तदप्यनुमानमेव । अथ
For Private And Personal Use Only